SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥३५६॥ लोएमाणस्स विसुद्धपरिणामस्स अपुवकरणं जातं, ततो केवली संवुत्तोत्ति ६ । संयोगविओगओऽवि लब्भति, जधा दो हारिभद्री मथुराओ-दाहिणा उत्तरा य, तत्थ उत्तराओ वाणियओ दक्खिणं गतो, तत्थ एगो वाणियओ तप्पडिमो, तेण से यवृत्तिः पाहुण्णं कतं, ताहे ते णिरंतर मित्ता जाता, अम्हं थिरतरा पीती होहितित्ति जति अम्ह पुत्तो धूता य जायति तो संयोग विभागः१ करेस्सामो, ताहे दक्खिणेण उत्तरस्स धूता वरिता, दिण्णाणि बालाणि, एत्थंतरे दक्षिणमथुरावाणियओ मतो, पुत्तो से तमि ठाणे ठितो, अण्णता सो हाति, चउद्दिसं चत्तारि सोवण्णिया कलसा ठविता, ताण बाहिं रोप्पिया, ताणं बाहिर तंबिया, ताण बाहिं मट्टिया, अण्णा य ण्हाणविधी रइता, ततो तस्स पुवाए दिसाए सोवण्णिओ कलसो णहो, एवं चउ-12 दिसंपि, एवं सबेणहा, उठितस्स ण्हाणपीढंपि णडं, तस्स अद्धिती जाता, णाडइजाओ वारिताओ, जाव घरं पविठ्ठो ताधे उवठ्ठविता भोयणविही, ताधे सोवणियरूप्पमताणि रइयाणि भायणाणि, ताधे एकेकं भायणं णासिउमारद्धं, ताहे सो ॥३५६॥ लोकमानस्य विशुद्धपरिणामस्यापूर्वकरणं जातं, ततः केवली संवृत्त इति । संयोगवियोगतोऽपि लभ्यते, यथा द्वे मथुरे-दक्षिणोत्तरा च, तत्रोत्तरस्या | वणिक् दक्षिणां गतः, तत्र एको वणिक् तत्प्रतिमः, तेन तस्य प्राघूयं कृतं, तदा तौ निरन्तरं मित्रे जाती, आवयोः स्थिरतरा प्रीतिर्भविष्यतीति यद्यावयोः द्र पुत्रो दुहिता वा जायते तदा संयोगं करिष्यावः, तदा दाक्षिणात्येनौत्तरस्य दुहिता वृता, दत्ता बालिका । अत्रान्तरे दक्षिणमथुरावणिक मृतः, पुत्रस्तस्य तस्मिन् स्थाने स्थितः, अन्यदा स नाति, चतुर्दिशं चत्वारः सौवर्णिकाः कलशाः स्थापिताः, तेभ्यो बहिः रौप्यकाः तेभ्यो बहिस्ताम्रास्तेभ्योबहिः मार्तिकाः, अन्यश्च नानविधी रचितः, ततस्तस्य पूर्वस्या दिशः सौवर्णः कलशो नष्टः, एवं चतुर्दिग्भ्योऽपि, एवं सर्वे नष्टाः, उस्थितस्य सानपीठमपि नष्टं, तस्याटतिर्जाता, नाटकीया वारिताः, यावद्गुहं प्रविष्टस्तदोपस्थितो भोजनविधिः, तदा सौवर्णरूप्यमयानि रचितानि भाजनानि, तदा एकैकं भाजनं नंष्टुमारब्धं, तदा स Jain EducatiL For Personal & Private Use Only CoMainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy