SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ पूएमि तो धम्मो होहिति, तस्स सुस्सूसं पकतो । अण्णता तस्स भोइओ, तस्सवि अण्णो, तस्सवि अण्णो, जाव सेणिय रायाणं ओलग्गिउमारद्धो, सामी समोसढो, सेणिओ इड्डीए गंतूण वंदति, ताहे सो सामि भणति-अहं तुब्भे ओलग्गामि?, सामिणा भणितं-अहं रयहरणपडिग्गहमत्ताए ओलग्गिज्जामि, ताणं सुणणाए संबुद्धो, एवं विणएण सामाइयं लब्भति५ । इदानी विभंगेण लब्भति, जधा-अत्थि मगधाजणवए सिवो राया, तस्स धणधन्नहिरण्णाइ पइदियहं वडति, चिंता जाया-अत्थि धम्मफलंति, तो महं हिरण्णादि वड्डति, ता पुण्णं करेमित्तिकलिऊण भोयणं कारितं, दाणं च णेण दिण्णं, ततो पुत्तं रजे ठवेऊण सकततंबमयभिक्खाभायणकडुच्छुगोवगरणो दिसापोक्खियतावसाण मज्झे तावसो जातो, छठमातो परिसडियपंडुपत्ताणि आणिऊण आहारेति, एवं से चिठमाणस्स कालेण विभंगणाणं समुप्पन्नं संखेजदीवसमुद्दविसयं, ततो णगरमागंतूण जधोवलद्धे भावे पण्णवेति । अण्णता साधवो दिवा, तेर्सि किरियाकलावं विभंगाणुसारेण १ पूजयामि ततो धर्मो भविष्यति, तस्य शुश्रुषां प्रकृतः । अन्यदा तस्य भोजिकः, तस्याप्यन्यः, तस्याप्यन्यः यावच्छेणिकं राजानमवलगितुमारब्धः, स्वामी समवसृतः, श्रेणिक ऋड्या गत्वा वन्दते, तदा स स्वामिनं भणति-अहं त्वामवलगामि?, स्वामिना भणितम्-अहं रजोहरणप्रतिग्रहमात्रयाऽवलग्ये, तेषां श्रवणेन | संबुद्धः । एवं विनयेन सामायिक लभ्यते । इदानी विभङ्गेन लभ्यते, यथाऽस्ति मगधाजनपदे शिवो राजा, तस्य धनधान्यहिरण्यादि प्रतिदिवसं वर्धते, चिन्ता जाता-अस्ति धर्मफलमिति, ततो मम हिरण्यादि वर्धते, तत् पुण्यं करोमीति कलयित्वा भोजनं कारितं, दानं चानेन दत्तं, ततः पुत्रं राज्ये स्थापयित्वा स्वकृ| तताम्रमयभिक्षाभाजनकडुच्छुकोपकरणो दिक्मोक्षिततापसानां मध्ये तापसो जातः, षष्ठाष्टमात् परिशटितपाण्डुपत्राणि आनीय आहारयति, एवं तस्य | तिष्ठतः कालेन विसङ्गज्ञानं समुत्पन्नं संख्येयद्वीपसमुद्रविषय, ततो नगरमागत्य यथोपलब्धान भावान् प्रज्ञापयति । भन्यदा साधवो दृष्टाः, तेषां क्रियाकलापं विभङ्गानुसारेण Jain Education . onal For Personal & Private Use Only wlomainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy