________________
आवश्यक
हारिभद्री| यवृत्तिः विभागः१
॥३५५॥
ASRORISS ISESEOS
कैतपुण्णओ य एगत्थ बारब्भासे आसणवरगया अच्छंति, कोमुदी आणत्ता, जधा पडिमपवेसो अच्चणियं करेह, णयरे घोसितं-सबमहिलाहिं एत्तवं, लोगोऽवि एति, ताओऽवि आगताओ, चेडरूवाणितत्थ वप्पोत्ति उच्छंगे णिविसंति,णाताओ तेण, थेरी अंबाडिता, ताओऽवि आणिताओ, भोगे भुंजति सत्तहिवि सहितो। वद्धमाणसामी य समोसरितो, कतपुपणओ सामि वंदिऊण पुच्छति-अप्पणो संपत्तिं विपत्तिं च, भगवता कथितं-पायसदाणं, संवेगेण पबइतो। एवं दाणेण सामाइयं लब्भति ४ । इदाणि विणएणं, मगधाविसए गोबरगामे पुप्फसालो गाहावती, तस्स भद्दा भारिया, पुत्तोसे पुप्फसालसुओ, सो मातापितरं पुच्छति-को धम्मो ?, तेहिं भण्णति-मातापितरं सुस्सूसितवं-दो चेव देवताई माता य पिता य जीवलोगंमि । तत्थवि पिया विसिट्ठो जस्स वसे वट्टते माता ॥१॥ सो ताण एप मुहधोवणादिविभासा, देवताणि व ताणि सुस्सूसति । अण्णता गामभोइओ आगतो, ताणि संभंताणि पाहुण्णं करेंति, सोचिंतेति-एताणवि एस देवतं, एतं
॥३५५॥
कृतपुण्यकश्चैकत्र द्वाराभ्यासे आसनवरगती तिष्ठतः, कौमुदी आज्ञप्ता, यथा प्रतिमाप्रवेशोऽर्चनां कुरुत, नगरे घोषितं-सर्वमहिलाभिरागन्तव्यं, लोकोऽप्यायाति, ता अपि आगताः, चेटरूपाणि तत्र बप्प इति उत्सङ्गे निविशन्ते, ज्ञातास्तेन, स्थविरा निर्भसिता, ता अपि आनीताः, भोगान् भुनक्ति सप्त| भिरपि सहितः । वर्धमानस्वामी च समवस्तः, कृतपुण्यकः स्वामिनं वन्दित्वा पृच्छति-आत्मनः सम्पत्ति विपत्ति च, भगवता कथितं-पायसदानं, संवेगेन | प्रबजितः । एवं दानेन सामायिकं लभ्यते । इदानीं विनयेन , मगधाविषये गूर्बरनामे पुष्पशालो गाथापतिः, भद्रा तस्य भार्या, पुत्रस्तस्य पुष्पशालसुतः, स मातरपितरं पृच्छति-को धर्मः, ताभ्यां भण्यते-मातरपितरौ शुश्रूषितम्या, द्वे एवं दैवते माता च पिता च जीवळोके । तत्रापि पिता विशिष्टो यस्य वशे वर्त्तते माता ॥१॥ स तयोः प्रगे मुखधावनादि विभाषा, दैवते इव तौ शुश्रूषते । अन्यदा ग्रामभोजिक मागतः, तौ संभ्रान्तौ प्राण्यं कुरुतः, स चिन्तयति-एतयोरपि एतदैवतम् , एतं
Mainelibrary.org
Jain Education Intematonal
For Personal & Private Use Only