________________
पवित्थरितो । सेतणओ य गंधहत्थी णदीए तंतुएण गहितो, राया आदण्णो, अभयो भणति-जइ जलकतो अत्थि तो छड्डेति, सो राउले अतिबहुअत्तणेण रतणाण चिरेण लम्भिहितित्तिकाऊण पडहओ णिप्फिडितो-जो जलकंतं देति तस्स राया र अखं धूतं च देति, ताधे पुविएण दिण्णो,णीतो, उदगं पगासितं, तंतुओ जाणति-थलं णीतो, मुक्को, भट्ठो, राया चिंतेति-कतो?, पुवियस्स पुच्छति-कतो एस तुझं?, निबंधे सिहं-कयपुण्णगपुत्तेण दिण्णो, राया तुट्ठो, कस्स अण्णस्स होहिति?, रण्णा सद्दाविऊण कतपुण्णओ धूताए विवाहितो, विसओ से दिण्णो, भोगे भुंजति, गणितावि आ-IN गता भणति-एच्चिरं कालं अहं वेणीबंधेण अच्छिता, सबवेतालीओ तुमं अट्ठाए गवेसाविताओ, एत्थ दिह्रोत्ति, कतपुण्णओ अभयं भणति-एत्थ मम चत्तारि महिलाओ, तं च घरं ण याणामि, ताहे चेतियघरं कतं, लेप्पगजक्खो कतपुण्णगसरिसो कतो, तस्स अच्चणिया घोसाविता, दो य बाराणि कताणि, एगेण पवेसो एगेण णिप्फेडो, तत्थ अभओ
१ प्रविस्तृतः । सेचनकश्च गन्धहस्ती नद्यां तन्तुकेन गृहीतः, राजा खिन्नः, अभयो भणति-यदि जलकान्तो भवेत् तदा त्यजेत्, स राजकुलेऽतिबहुत्वेन | रत्नानां चिरेण लप्स्यत इतिकृत्वा पटहो दापितः-यो जलकान्तं ददाति तस्मै राजा राज्यमधैं दुहितरं च ददाति, तदाऽऽपूपिकेन दत्तो, नीतः, उदकं प्रकाशितं, तन्तुको जानाति-स्थलं नीतः, मुक्तो, नष्टः, राजा चिन्तयति-कुतः, आपूपिकं पृच्छति-कुत एष तब?, निबन्धे शिष्टं-कृतपुण्यकपुत्रेण दत्तः, राजा तुष्टः,|४| कस्यान्यस्य भवेत् !, राज्ञा शब्दयित्वा कृतपुण्यको दुहिता विवाहितः, विषयस्तस्मै दत्तः, भोगान् भुनक्ति, गणिकाउप्यागता, भणति-इयच्चिरं कालमहं वेणीबन्धेन स्थिता, सर्ववैतालिकास्त्वदर्थ गवेषिताः, अत्र दृष्ट इति, कृतपुण्यकोऽभयं भणति-अन्न मम चतस्रो महेलाः, तच गृहं न जानामि, तदा चैत्यगृह कृतं, लेप्ययक्षः कृतपुण्यकसदृशः कृतः, तस्यानिका घोषिता, द्वे च द्वारे कृते, एकेन प्रवेश एकेन निर्गमः, तत्राभयः
Jain Educationa
lonal
For Personal & Private Use Only
Alinelibrary.org