SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥३५४॥ चिरणडओ, ताओ तस्स लाइताओ, तत्थवि बारस वरिसाणि अच्छति, तत्थ एक्काए चत्तारि पंच चेडरूवाणि जाताणि, थेरीए भणितं - एत्ता हे णिच्छुभतु, ताओ ण तरंति धरितुं, ताधे ताहिं संबलमोदगा कता, अंतो रयणाण भरिता, वरं से एयं पाओग्गं होति, ताधे वियडं पाएता ताए चेव देवउलियाए ओसीसए से संबलं ठवेत्ता पडियागता, सोऽवि सीतलएण पवणेणं संबुद्धो पभातं च, सोवि सत्यो तद्दिवसमागतो, इमाएवि गवेसओ पेसिओ, ताहे उट्ठवित्ता घरं णीतो, भज्जा से संभ्रमेण उट्ठिता, संबलं गहितं, पविट्ठो, अभंगादीणि करोति, पुत्तो य से तदा गब्भिणीए जातो, सो एक्कारसवरिसो जाओ, लेहसालाओ आगतो रोयति - देहि मे भत्तं, मा उवज्झाएण हम्मिहामित्ति, ताए ताओ | संबलथइयातो मोयगो दिण्णो, णिग्गतो खायंतो, तत्थ रयणं पासति, लेहचेडएहिं दिडं, तेहिं पूर्वियस्स दिण्णं, दिवे दिवे अम्ह पोल्लियाओ देहित्ति, इमोवि जिमिते मोयगे भिंदति, तेण दिट्ठाणि, भणति - सुंकभएण कताणि, तेहिं रयणेहिं तहेव १ चिरनष्टः, तास्तस्मिन् लग्नाः, तत्रापि द्वादश वर्षाणि तिष्ठति, तत्रैकैकस्याश्चत्वारः पञ्च पुत्रा जाताः, स्थविरया भणितम् अधुना निष्काशयन्तु, ता न धर्त्तुं शक्नुवन्ति तदा ताभिः शम्बलमोदकाः कृताः, अन्तो रतेन भृताः, वरं तस्यैतत् प्रायोग्यं भवति, तदा विकटं पाययित्वा तस्यामेव देवकुलिकायामुच्छीर्षके तस्य शम्बलं स्थापयित्वा प्रत्यागता, सोऽपि शीतलेन पवनेन संबुद्धः प्रभातं च सोऽपि सार्थस्तस्मिन् दिवसे आगतः, अनयाऽपि गवेषकः प्रेषितः, तदोत्थाप्य गृहं नीतः, भार्या तस्य संभ्रमेण उत्थिता, शम्बलं गृहीतं प्रविष्टः, अभ्यङ्गादीनि करोति, पुत्रश्च तस्य तदा गर्भिण्या जातः, स एकादशवार्षिको जातः, लेखशालाया आगतो रोदिति देहि मह्यं भक्तं मोपाध्यायेन घानिषम्, तथा तस्याः शम्बलस्थगिकातो मोदको दत्तः, निर्गतः खादन्, तत्र रतं पश्यति, लेखदारकैर्दष्टं, तैरापूपिकाय दत्तं दिवसे दिवसेऽस्माकं पोलिका दद्या इति, अयमपि जिमिते मोदकान् भिनत्ति, तेन दृष्टानि, भणति शुल्कभयेन कृतानि, ते स्नैस्तथैव Jain Education International For Personal & Private Use Only हारिभद्री - यवृत्तिः विभागः १ ॥३५४॥ ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy