________________
कतो, ताधे ताणि अण्णं च सहस्सं पडिविसज्जितं, गणिया माताए भण्णइ - निच्छुभउ एसो, सा णेच्छति, ताहे चोरियं णीणिओ घरं सज्जिज्जति, उत्तिष्णो वाहिं अच्छति, ताहे दासीए भण्णति - णिच्छूढोऽवि अच्छसि ?, ताहे निययघरयं सडियपडियं गतो, ताहे से भज्जा संभ्रमेणं उट्ठिता, ताहे से सबं कथितं, सोगेणं अष्फुण्णो भणति - अत्थि किंचि ? जा अन्नहिं जाइत्ता ववहरामि, ताहे जाणि आभरणगाणि गणितामाताए जं च सहस्सं कप्पासमोल्लं दिष्णं ताणि से दंसिताणि, सत्थो य तद्दिवसं कंपि देसं गंतुकामओ, सो तं भंडमोल्लं गहाय तेण सत्थेण समं पधावितो, बाहिं देउलियाए खट्टं पाडिऊणं सुत्तो । अण्णस्स य वाणिययस्स माताए सुतं, जधा तव पुत्तो मतो वाहणे भिन्ने, तीए तस्स दबं दिण्णं, मा कस्सइ कधिज्जसि, तीए चिंतितं मा दवं जाउ राउलं, पविसिहिति मे अपुत्ताए, ताहे रतिं तं सत्थं एति, जा कंचि अणाहं पासेमि, ताहे तं पासति, पडिबोधित्ता पवेसितो, ताहे घरं नेतूण रोवति - चिरणट्ठगत्ति पुत्ता !, सुण्हाणं चउन्हं ताणं कधेति - एस देवरो भे
१ कृतः, तदा तानि अन्यच्च सहस्रं प्रतिविसृष्टं, गणिकामात्रा भण्यते निष्काश्यतां एषः, सा नेच्छति, तदा चौर्येण निनीषितः, गृहं सज्यते, उत्तीर्णस्तिष्ठति बहिः, तदा दास्या भण्यते निष्काशितोऽपि तिष्ठसि ?, तदा निजगृहं शटितपतितं गतः, तदा तस्य भार्या संभ्रमेणोत्थिता, तदा तस्मै स कथितं, शोकेन व्याप्तो भणति अस्ति किञ्चित् ? यावदन्यत्र यात्वा व्यवहरामि तदा यान्याभरणानि गणिका मात्रा यच सहस्रं कर्पासमूल्यं दत्तं तानि तस्मै दर्शितानि, सार्थश्च तस्मिन् दिवसे कमपि देशं गन्तुकामः, स तत् भाण्डमूल्यं गृहीत्वा तेन सार्थेन समं प्रधावितः, बहिर्देवकुलिकायां खट्टां पातयित्वा सुप्तः । अन्यस्य च वणिजो मात्रा श्रुतं यथा तव पुत्रो मृतो वाहने भिन्ने तया तस्मै द्रव्यं दत्तं मा कस्मैचित् चीकधः, तया चिन्तितं मा द्रव्यं यासीत् राजकुलं, प्रवेक्ष्यति ममापुत्रायाः, तदा रात्रौ तं सार्थमेति यद् कञ्चिदनाथं पश्यामि, तदा तं पश्यति, प्रतिबोध्य प्रवेशितः, तदा गृहं नीत्वा रोदिति - चिरनष्टः पुत्र ! खुषाभ्यश्चतसृभ्यस्ताभ्यः कथयति एष देवा भवन्तीनां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org