________________
आवश्यक
॥३५३ ॥
मासखवणपारणते आगतो, जाव थेरी अंतो वाउला ताव तेण धम्मोऽवि मे होउत्ति तस्स पायसस्स तिभागो दिण्णो, पुणो हारिभद्रीचिंतितं - अतिथोवं, बितिओ तिभागो दिण्णो, पुणोवि णेण चिंतितं - एत्थ जति अण्णं अंबक्खलगादि छुभति तोऽवि ण- 4 यवृत्तिः स्सति, ताहे तइओ तिभागो दिण्णो, ततो तस्स तेण दबसुद्धेण दायगसुद्धेण गाहगसुद्धेण तिविहेण तिकरणसुद्धेण ४ विभागः १ भावेणं देवाउए णिबद्धे, ताधे माता से जाणति - जिमिओ, पुणरवि भरितं, अतीव रंकत्तणेण भरितं पोट्टं ताधे रतिं विसूइयाए मतो देवलोगं गतो, ततो चुतो रायगिहे नगरे पधाणस्स धैणावहस्स पुत्तो भद्दाए भारियाए जातो, लोगो य गन्भगते भणति - कयपुन्नो जीवो जो उववण्णो, ततो से जातस्स णामं कतं कतपुण्णोत्ति, वड्ढितो, कलाओ गहियातो, परिणीतो, माताए दुल्ललियगोडीए छूढो, तेहिं गणियाघरं पवेसितो, बारसहिं वरिसेहिं णिद्धणं कुलं कतं, तोऽवि सोण णिग्गच्छति, मातापिताणि से मताणि, भज्जा य से आभरणगाणि चरिमदिवसे पेसेति, गणितामायाए णातं - णिस्सारो
१ मासक्षपणपारणाय आगतः यावत्स्थविराऽन्तर्व्याकुला ( व्यापृता) तावत्तेन धर्मोऽपि मम भवत्विति तस्य पायसस्य त्रिभागो दत्तः, पुनश्चिन्ति तम् - अतिस्तोकं, द्वितीयविभागो दत्तः, पुनरप्यनेन चिन्तितम् अत्र यद्यन्यदप्यम्लखलादि क्षिप्यते तदपि नश्यति, तदा तृतीयस्त्रिभागो दत्तः ततस्तस्मात्तेन द्रव्यशुद्धेन दायकशुद्धेन ग्राहकशुद्धेन त्रिविधेन त्रिकरणशुद्धेन भावेन देवायुर्निबद्धं, तदा माता तस्य जानाति - जिमितः, पुनरपि भृतः, अतीव रतया भूतमुदरं, तदा रात्रौ विसूचिकया मृतो देवलोकं गतः, ततभ्युतो राजगृहे नगरे प्रधानस्य धनावहस्य पुत्रो भद्रायां भार्यायां जातः, लोकश्च गर्भगते भणति - कृतपुण्यो जीवो यः उत्पन्नः, ततस्तस्य जातस्य नाम कृतं कृतपुण्य इति, वृद्धः, कलाः गृहीताः, परिणीतः, मात्रा दुर्ललितगोष्ठयां क्षिप्तः, तैर्गणिकागृहं प्रवे शितो, द्वादशभिर्वधैर्निर्धनं कुलं कृतं, तदाऽपि स न निर्गच्छति, मातापितरौ तस्य मृतौ भार्या च तस्याभरणानि चरमदिवसे प्रेपते, गणिकामात्रा ज्ञातंनिस्सारः * घणसत्थवाहस्स प्र०
Jain Education national
For Personal & Private Use Only
॥३५३ ॥
wwwmainelibrary.org