SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ दहमिच्छति, ताहे गोतमसामिणा भणितो रुट्ठो, तुम्भे अणेगाणि पिंडसताणि आहारेह, अहं एगं पिंडं भुंजामि, तो अहं चेव एगपिंडिओ, मुहुत्तन्तरस्स उवसंतो चिंतेति-ण एते मुसं वदंति, किह होजा?, लद्धा सुती, होमि अणेगपिंडितो, जहिवसं मम पारणयं तदिवसं अणेगाणि पिंडसताणि कीरंति, एते पुण अकतमकारितं भुंजंति, तं सच्चं भणंति, चिन्तंतेण जाती सरिता, पत्तेयबुद्धो जातो, अज्झयणं भासति, इंदणागेण अरहता वुत्तं, सिद्धो य । एवं बालतवेण | सामाइयं लद्धं तेण ३ । दाणेण, जधा-एगाए वच्छवालीए पुत्तो, लोगेण उस्सवे पायसं ओवक्खडितं, तत्थासन्नघरे दारगरूवाणि पासति पायसं जिमिंताणि, ताधे सो मायरं भैणेइ-ममवि पायसं रंधेहि, ताहे णस्थित्ति सा अद्धितीए परुण्णा, ताओ सएग्झियाओ पुच्छंति, णिब्बंधे कथितं, ताहिं अणुकंपाए अण्णाएवि अण्णाएवि आणीतं खीरं साली तंदुला य, ताधे थेरीए पायसो रद्धो, ततो तस्स दारयस्स हायस्स पायसस्स घतमधुसंजुत्तस्स थालं भरेऊण उवहितं, साधू य द्रष्टुमिच्छति, तदा गौतमस्वामिना भणितो रुष्टः, यूयमनेका नि पिण्डशतान्याहारयत, अहमेकं पिण्डं भुजे, ततोऽहमेवैकपिण्डिकः, मूहुर्तान्तरेणो-- पशान्तश्चिन्तयति-नैते मृषा वदन्ति, कथं भवेत् ?, लब्धा श्रुतिः, भवाम्यनेकपिण्डिको, यदिवसे मम पारणं तदिवसेऽनेकानि पिण्डशतानि क्रियन्ते, एते पुनरकृतमकारितं भुञ्जन्ति, तत्सत्यं भणन्ति, चिन्तयता जातिः स्मृता, प्रत्येकबुद्धो जातः, अध्ययनं भाषते, इन्द्रनागेन अर्हत्ता वृत्ता, सिद्धश्च । एवं बालतपसा सामायिकं लब्धं तेन ३ । दानेन, यथा-एकस्या वत्सपाल्याः पुत्रः, लोकेनोत्सवे पायसमुपस्कृतं, तत्रासनगृहे दारकरूपाणि पश्यति पायसं जिमन्ति, तदा स मातरं भणति-ममापि पायसं पच, तदा नास्तीति साऽत्या प्ररुदिता, ताः सख्यः पृच्छन्ति, निर्बन्धे कथितं, ताभिरनुकम्पया अन्ययाऽपि अन्ययाऽपि आनीतं | क्षीरं शालयस्तन्दुलाच, तदा स्थविरया पायसं पक्कं, ततः तस्मै दारकाय नाताय घृतमधुसंयुक्तेन पायसेन स्थालो भृत्वोपस्थापितः, साधुश्च. * चढेइ dain Educati o nal For Personal & Private Use Only Indjainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy