________________
आवश्यक
॥३५२॥
|सो ततियदिवसे हिंडतो सत्यवाहेण सद्दावितो, कीसऽसि कलं णागतो?, तुण्हिक्को अच्छति, जाणइ, जधा-छटुं कतेल्लयं, हारिभद्री ताहे से दिण्णं, तेणवि अण्णेवि दो दिवसे अच्छावितो, लोगोवि परिणतो, अण्णस्स णिमंतेंतस्सवि ण गेण्हति, अण्णे || यवृत्ति भणंति-एसो एगपिंडिओ, तेण तं अट्ठापदं लद्धं, वाणिएण भणितो-मा अण्णस्स खणं गेण्हेज्जासि, जाव णगरं गम्मति
विभागः१ ताव अहं देमि, गता णगरं, तेण से णियघरे मढो कतो, ताधे सीसं मुंडावेति कासायाणि य चीवराणि गेण्हति, ताधे विक्खातो जणे जातो, ताधे तस्सवि घरे णेच्छति, ताधे जदिवसं से पारणयं तदिवसं से लोगो आणेइ भत्तं, एगस्स पडिच्छति, ततो लोगो ण याणति-कस्स पडिच्छितंति ?, ताधे लोगेण जाणणाणिमित्तं भेरी कता, जो देति सो ताडेति, |ताहे लोगो पविसति, एवं वच्चति कालो । सामी य समोसरितो, ताहे साधू संदिसावेत्ता भणिता-मुहत्तं अच्छह, अणेसणा, तंमि जिमिते भणिता-ओयरह, गोतमो य भणितो-मम वयणेणं भणेज्जासि-भो अणेगपिंडिया! एगपिंडितो ते
तस्सवि घरे
त?, ताधे लागताहे साधू संदिसा भी अणेगपी
स तृतीयदिवसे हिण्डमानः सार्थवाहेन शब्दितः, किमासी: कल्ये नागतः, तूष्णीकस्तिष्ठति, जानाति, यथा-षष्ठं कृतं, तदा तस्मै दत्तं, तेनाप्यन्यावपि द्वौ दिवसौ स्थापितः, कोकोऽपि परिणतः, अन्यस्य निमन्त्रयतोऽपि न गृह्णाति, अन्ये भणन्ति-एष एकपिण्डिकः, तेन तत् अर्थात्पदं लब्धं, वणिजा भणितः-माऽन्यस्य पारणं गृह्णीयाः, यावनगरं गम्यते तावदहं दास्यामि, गता नगरं, तेन तस्य निजगृहे मठः कृतः, तदा शीर्षे मुण्डयति काषायिकाणि च चीवराणि गृह्णाति, तदा विख्यातो जने जातः, तदा तस्यापि गृहे नेच्छति, तदा यस्मिन् दिवसे तस्य पारणं तस्मिन् दिवसे तस्य लोक आनयति भक्तम्, एकस्य प्रतीच्छति, ततो लोको न जानाति-कस्य प्रतीष्टमिति, तदा लोकेन ज्ञापनानिमित्तं भेरी कृता, यो ददाति स ताब्यति, तदा लोकः प्रविशति, एवं ब्रजति कालः । स्वामी च समवसृतः, तदा साधवः संदिशन्तो भणिता:-मुहूर्त तिष्ठत, अनेषणा, तस्मिन् जिमिते भणिता:-अवतरत, गौतमश्च भणितो-मम वचनेन भणे:-भो अनेकपिण्डिक ! एकपिण्डिकस्त्वां * अहापदं प्र.
॥३५२॥
Join Education International
For Personal & Private Use Only
K
ainelibrary.org