________________
कलुणं झायसि बंधकी! ॥२॥ एवं भणिया ता विलिया जाता, ताहे सो सयं रूवं दंसेति, पण्णवित्ता वुत्ता-पवयाहि, ताहे सो राया तन्जितो, तेण पडिवण्णा, सक्कारेण णिक्खंता, देवलोयं गता एवमकामनिज्जराए मेण्ठस्स २॥ बालतवेणवसंतपुर नगरं, तत्थ सिठिघरं मारिए उच्छादितं, इंदणागो नाम दारओ, सो छुट्टो, छुहितो गिलाणो पाणितं मग्गति, जाव सवाणि मताणि पेच्छति, बारंपि लोगेण कंटियाहिं ढक्कियं, ताहे सो सुणइयच्छिद्देण णिग्गंतूण तंमि णगरे कप्परेण भिक्खं हिंडति, लोगो से देइ सदेसभूतपुवोत्तिकाउं, एवं सो संवड्डइ । इतो य एगो सत्थवाहो रायगिहं जाउकामो घोसणं घोसावेति, तेण सुतं, सत्येण समं पत्थितो, तत्थ तेण सत्थे कूरो लद्धो, सो जिमितो, ण जिण्णो, बितियदिवसे अच्छति, सत्थवाहेण दिह्रो, चिंतेति-णूणं एस उववासिओ, सो य अवत्तलिंगो, बितियदिवसे हिंडंतस्स सेटिणा बहुं। |णिद्धं च दिण्णं, सो तेण दुवे दिवसा अजिण्णएण अच्छति, सत्यवाहो जाणति-एस छ?ण्णकालिओ, तस्स सद्धा जाता,
करुणं ध्यायसि पुंश्चलि? ॥ १॥ एवं भणिता तदा व्यलीका जाता, तदा स स्वकीय रूपं दर्शयति, प्रज्ञाप्योक्ता-प्रव्रज, तदा स राजा तर्जितः, तेन |प्रतिपन्ना, सस्कारेण निष्क्रान्ता, देवलोकं गता एवमकामनिर्जरया मेण्ठस्य २ ॥ बालतपसा-वसन्तपुरं नगर, तत्र श्रेष्ठिगृहं मार्योत्सादितम् , इन्द्रनागो नाम दारकः, स छुटितः, बुभुक्षितो ग्लानः पानीयं मार्गयति, यावत्सर्वानू मृतान् पश्यति, द्वारमपि लोकेन कण्टकैराच्छादितं, तदास शून्यच्छिद्रेण निर्गस्य तस्मिनगरे। कर्परेण भिक्षां हिण्डते, लोकस्तस्मै ददाति स्वदेशे भूतपूर्व इतिकृत्वा, एवं स संवर्धते । इतश्चैकः सार्थवाहो राजगृहं यातुकामो घोषणां घोषयति, तेन श्रुतं, सार्थेन समं प्रस्थितः, तत्र सार्थे तेन कूरो लब्धः, स जिमितः, न जीर्णः, द्वितीयदिवसे तिष्ठति, सार्थवाहेन दृष्टः, चिन्तयति-नूनमेष उपोषितः, स चाव्यक्त| लिङ्गो, द्वितीयदिवसे हिण्डमानाय श्रेष्ठिना बहु स्निग्धं च दत्तं, स तेन द्वौ दिवसौ अजीर्णेन तिष्ठति, सार्थवाहो जानाति-एष षष्ठानकालिकः, तस्य श्रद्धा जाता, * सत्कारेण दीक्षाग्रहणाय.
Jain Education
a
l
For Personal & Private Use Only
Linelibrary.org