SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीयवृत्तिः विभागः१ ॥३५॥ को तुह विस्ससेज्जा ॥१॥" सा भणति-किं जाहि?, सो भणति-जहा ते सो मारावितो एवं ममंपि कहंचि मारेहिसि ।। इतरोवि तत्थ विद्धो उदगं मग्गति, तत्थेगो सड्डो, सो भणति-जति नमोक्कारं करेसि तो देमि, सो उदगस्स अट्ठा गतो, जाव तंमि एते चेव सो णमोकारं करेंतो चेव कालगतो, वाणमंतरो जातो, सड्ढोवि आरक्खियपुरिसेहिं गहितो, सो | देवो ओहिं पयुंजति, पेच्छति सरीरगं सहूं च बद्धं, ताहे सो सिलं विउवित्ता मोएति, तं च पेच्छंति सरथंभे णिलुक्कं, ताहे से घिणा उप्पण्णा, सियालरूवं विउवित्ता मंसपेसीए गहियाए उदगतीरेण वोलेति, जाव णदीतो मच्छो उच्छलिऊण तडे पडितो, ततो सो मंसपेसि मोत्तूण मच्छस्स पधावितो, सो पाणिए पडितो, मंसपेसीवि | सेणेण गहिता, ताहे सियालो झायति, ताए भण्णति-मंसपेसी परिच्चज मच्छं पेच्छसि जंबुआ!। चुक्को मंसं च मच्छं च |कलणं झायसि कोण्हुआ!॥१॥ तेण भण्णति-पत्तपुडपडिच्छण्णे! जणयस्स अयसकारिए। चुक्का पत्तिं च जारं च %ARCC- १ कस्वयि विश्वस्यात् ? ॥ १॥ सा भणति-कि यासि ?, स भणति-यथा त्वया स मारितः एवं मामपि कथञ्चिन्मारयिष्यसीति । इतरोऽपि तत्र विद्ध | उदकं मार्गयति, तत्रैकः श्राद्धः, स भणति-यदि नमस्कारं करोषि तदा ददामि, स उदकार्थं गतः, यावत्तस्मिन्नागच्छति चैव स नमस्कारं कुर्वन्नेव कालगतः, व्यन्तरो जातः, श्राद्धोऽप्यारक्षकपुरुषैगृहीतः, स देवोऽवधि प्रयुनक्ति, पश्यति शरीरं श्राद्धं च बद्धं, तदा स शिलां विकुळ मोचयति, तां च पश्यति शर| स्तम्बे निलीना, तदा तस्य घृणोत्पन्ना, शृगालरूपं विकुऱ्या गृहीतमांसपेशीक उदकतीरेण व्यतिव्रजति यावन्नद्या मत्स्य उच्छल्य तटे पतितः, ततः स मांसपेशी मुक्त्वा मत्स्याय प्रधावितः, स पानीये पतितः, मांसपेश्यपि ३येनेन गृहीता, तदा शृगालो ध्यायति, तया भण्यते-मांसपेशी परित्यज्य मत्स्यं प्रार्थयसे | जम्बूक! । भ्रष्टो मांसाच्च मत्स्याच्च करुणं ध्यायसि जम्बूक ! ॥ १॥ तेन भण्यते-पत्रपुटप्रतिच्छन्ने ! जनकस्य अयशस्कारिके ? । भ्रष्टा पत्युश्च नाराज ॥३५॥ CG Jain Education intinal For Personal & Private Use Only Lainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy