________________
भणति-जति अभयं देह, दिण्णं, तेण णियत्तितो अंकुसेण जहा भमित्ता थले ठितो, ताहे उत्तारेत्ता णिविसताणि कयाणि । एगत्थ पच्चंतगामे सुन्नघरे ठिताणि, तत्थ य गामेल्लयपारद्धो चोरो तं सुन्नघरं अतिगतो, ते भणंति-वेढेतं अच्छामो, मा कोवि पविसउ, गोसे घेच्छामो, सोऽवि चोरो लुलुतो किहवि तीसे दुक्को, तीसे फासो वेदितो, सा ढक्का
भणति-कोऽसि तुम?, सो भणति-चोरोऽहं, तीए भणियं-तुमं मम पती होहि, जा एतं साहामो जहा एस चोरोत्ति, है तेहिं कल्लं पभाए मेंठो गहिओ, ताहे उविद्धो सूलाए भिण्णो, चोरेण समं सा वच्चति, जावंतराणदी, सा तेण भणिता-जधा
एत्थ सरत्थंभे अच्छ, जा अहं एताणि वत्थाभरणाणि उत्तारेमि, सो गतो, उत्तिण्णो पधावितो, सा भणति-"पुण्णा णदी दीसइ कागपेजा, सर्व पियाभंडग तुज्झ हत्थे । जधा तुमं पारमतीतुकामो, धुवं तुमं भंड गहीउकामो ॥१॥3॥ सो भणति-चिरसंथुतो बालि ! असंथुएणं, मेल्हे पिया ताव धुओऽधुवेणं । जाणेमि तुज्झ प्पयइस्सभावं, अण्णो णरो
भणति-यद्यभयं दत्त, दत्तं, तेन निवर्तितोऽङ्कशेन यथा भ्रान्स्वा स्थले स्थितः, तदोत्तार्य निर्विषयीकृतौ । एकत्र प्रत्यन्तग्रामे शून्यगृहे स्थिती, तत्र |च ग्रामेयकप्रारब्धश्चौरस्तत् शून्यगृहमतिगतः, ते भणन्ति-वेष्टयित्वा तिष्ठामः, मा कोऽपि प्रविक्षत्, प्रत्यूषे ग्रहीष्यामः, सोऽपि चौरो गच्छन् (लुठन् ) कथमपि तया स्पृष्टः, तस्याः स्पों विदितः, सा स्पृष्टा भणति-कोऽसि त्वं?, स भणति-चौरोऽहं, तया भणित-त्वं मम पतिर्भव, यावदेनं कथयावो यथैष चौर इति, तैः कल्ये प्रभाते मेण्ठो गृहीतः, तदावबद्धः शूलायां भिन्नः, चौरेण समं सा व्रजति, यावदन्तरा नदी, सा तेन भणिता-यथाऽत्र शरस्तम्बे तिष्ठ, यावदहमतानि वस्वाभरणान्युत्तारयामि, स गतः, उत्तीर्णः प्रधावितः, सा भणति-पूर्णा नदी दृश्यते काकपेया, सर्व प्रियाभाण्डकं तव हस्ते । यथा त्वं पारमतिगन्तुकामो, ध्रुवं त्वं भाण्डं ग्रहीतुकामः॥१॥स भणति-चिरसंस्तुतो बाले| असंस्तुतेन, त्यजसि प्रियं तावत् ध्रुवोऽध्रुवेन । जानामि तव प्रकृतिस्वभावमम्यो नरः * पेच्छामो + उवइहो.
Jain Education International
For Personal & Private Use Only
Indimjanelibrary.org