SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्री यवृत्तिः विभागः१ ॥३५॥ SACROCOCCARAMA राइणा भेंडमओ हत्थी कारितो, सबाओ अंतेपुरियाओ भणियाओ-एयस्स अच्चणियं करेत्ता ओलंडेह, सबाहिं ओलंडितो, सा णेच्छति, भणति-अहं बीहेमि, ताहे राइणा उप्पलणालेण आहता, जाव उमुच्छिता पडिया ततो से उवगतं-जधेसा कारित्ति, भणिता-'मत्तं गयमारुहंतीए भेंडमयस्स गयस्स भयतिए । इह मुच्छित उप्पलाहता तत्थ न मुच्छित संकलाहता॥१॥ पुट्ठी से जोइया, जाव संकलपहारा दिठा, ताहे राइणा हत्थिमेंठो सा य दुयगाणि वि तम्मि हथिम्मि विलग्गाविऊण छण्णकडए विलइताणि, भणितो मिठो-एत्थ अप्पततीओ गिरिप्पवातं देहि, हथिस्स | दोहिवि पासेहिं वेलुग्गाहा ठविता, जाव हथिणा एगो पादो आगासे कतो, लोगो भणति-किं तिरिओ जाणति ?, |एताणि मारेतबाणि, तहावि राया रोसं ण मुयति, ततो दो पादा आगासे ततियवारए तिन्नि पादा आगासे एक्केण पादेण ठितो, लोगेण अक्कंदो कतो-किं एतं हत्थिरयणं विणासेहि?, रणो चित्तं ओआलितं, भणितो-तरसि णियत्तेजी, १ राज्ञा भिण्डमयो हस्ती कारितः, सर्वा अन्तःपुरिका भणिताः-एतस्यार्च निकां कृत्वोल्लङ्घयत, सर्वाभिरुल्लचितः, सा नेच्छति, भणति-अहं विभेमि, तदा | राज्ञोत्पलनालेनाहता, यावन्मूर्छिता पतिता, ततस्तेनोपगतं-यथैषाऽपराधिनीति, भणिता-मत्तं गजमारोहन्ति !, भिण्डमयात् गजात् बिभ्यन्ति ! । इह मूर्छितोत्पलाहता, तत्र न मूच्छिता शृङ्खलाहता॥३॥ पृष्टिस्तस्या भवलोकिता, यावत् शृङ्खलाप्रहारा दृष्टाः, तदा राज्ञा हस्तिमेण्ठः सा च द्वे अपि तस्मिन् हस्तिनि 1 विलगग्य छिन्नकटके विलगितानि, भणितो मेण्ठः-अत्रात्मतृतीयो गिरिप्रपातं देहि, हस्तिनो द्वयोरपि पार्श्वयोः कुन्तग्राहाः स्थापिताः, यावद्धस्तिना एकः पाद | | आकाशे कृतः, लोको भणति-किं तियङ् जानाति , एतौ मारयितव्यौ, तथाऽपि राजा रोषं न मुञ्चति, ततो द्वौ पादावाकाशे तृतीयवारे त्रयः पादा आकाशे | एकेन पादेन स्थितः, लोकेनाक्रन्दः कृतः-किमेतत् हस्तिरत्नं विनाशयत !, राज्ञश्चित्तं द्रावितं, भणितः-शक्नोषि निवर्तयितुं, ॥३५०॥ Jain Education International For Personal & Private Use Only Mini.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy