SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ताहे तत्थ गंतूण जक्खं भणति - जो मम पितिदिण्णओ तं च पिसायं मोत्तूण जइ अण्णं जाणामि तो मे तुमं जाणासित्ति, जक्खो विलक्खो चिंतेति - पेच्छह केरिसाणि मंतेति ?, अहंपि वंचितो णाए, णत्थि सतित्तणं धुत्तीए, जाव चिंतेति ताव णिप्फिडिता, ताहे सो थेरो सवेण लोगेण हीलितो, तस्स ताए अद्धितीए निद्दा नहा, ताहे रण्णो तं कण्णे गतं, रायाणएण अंतेउरवालओ कतो, आभिसिक्कं च हत्थिरयणं रण्णो वासघरस्स हेट्ठा बद्धं अच्छति, देवी य हत्थिमेंठे आसत्तिया, णवरं रत्तिं हत्थिणा हत्थो पसारितो, सा पासायाओ ओयारिया, पुणरवि पभाए पडिविलइता, एवं वच्चति कालो, अण्णता चिरं जातंति हत्थिमेंठेण हत्थिसंकलाए हता, सा भणति - सो पुरिसो तारिसोण सुवति, मा रूसह, तं थेरो पेच्छति, सो चिंतेति-जति एताओवि ऍरिसिओ, किंनु ताओ भद्दियाउत्ति सुत्तो, पभाते सबो लोगो उट्ठितो, सो न उट्ठितो, राया भणति-सुवउ, सत्तमे दिवसे उट्ठितो, राइणा पुच्छितेण कहितं-जहेगा देवी ण याणामि कतरत्ति, ताहे १ तदा तत्र गत्वा यक्षं भणति यो मम पितृदत्तस्तं च पिशाचं मुक्त्वा यद्यन्यं जानामि तदा मां त्वं जानासि इति, यक्षो विलक्षश्चिन्तयति प्रेक्षध्वं कीदृशानि मन्त्रयति ?, अहमपि वञ्चितोऽनया, नास्ति सवीत्वं धूर्तायाः, यावच्चिन्तयति तावन्निर्गता, तदा स स्थविरः सर्वेण लोकेन हीलितः, तस्य तयाऽधृत्या निद्रा नष्टा, तदा राज्ञस्तत् कर्णे गतं राज्ञाऽन्तःपुरपालकः कृतः, आभिषेकं च हस्तिरत्नं राज्ञो वासगृहस्याधस्ताद्वद्धं तिष्ठति, देवी च हस्तिमेण्ठे आसक्ता, नवरं रात्रौ हस्तिना हस्तः प्रसारितः, सा प्रासादात् भवतारिता, पुनरपि प्रभाते प्रतिविलगिता, एवं व्रजति कालः, अन्यदा चिरं जातमिति हस्तिमेण्ठेन हस्तिश्रृङ्खलया हता, सा भणति स पुरुषस्तादृशो न स्वपिति, मा रुपः, तत् स्थविरः पश्यति, स चिन्तयति-यद्येता अपि ईदृश्यः किंनु ता भद्रिका इति सुप्तः, प्रभाते सर्वो लोक उत्थितः, स नोत्थितः, राजा भणति - स्वपितु, सप्तमे दिवसे उत्थितः राज्ञा पृष्टेन कथितं यथैका देवी न जानामि कतरेति, तदा * एरिसं करेंति. Jain Education sonal For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy