________________
आवश्यक
हारिभद्रीयवृत्तिः विभाग:१
॥३४९॥
मोडति ण णातं जहा-कालपकूखपंचमीए, ताहे तेण पुणरवि पेसिता पवेसजाणणानिमित्तं, ताहे सलज्जाए आहणिऊण असोगवणियाए छिंडियाए निच्छूढा, सा गता साहति-णामपि ण सहति, तेण णातो पवेसो, तेणावदारेण अइगतो, असोगवणियाए सुत्ताणि, जाव ससुरेण दिट्ठा, तेण णातं, जधा-ण मम पुत्तोत्ति, पच्छा से पादातो णेउरं गहितं, चेतितं च तीए, भणितो य णाए-णास लहुँ, सहायकिच्चं करेजासि, इतरी गंतूण भत्तारं भणति-इत्थं धम्मो, जामो असोगवणियं, गताणि, असोगवणियाए पसुत्ताणि, ताहे भत्तारं उद्ववेत्ता भणति-तुझं एतं कुलाणुरूवं ?, जं मम पादातो ससुरो उरं| गेण्हति, सो भणति-सुवसु लभिहिसि पभाते, थेरेण सिहं, सो रुट्ठो भणति-विवरीतोऽसि थेरा, सो भणति-मए दिह्रो अण्णो, ताहे विवादे सा भणति-अहं अप्पाणं सोहेमि, एवं करेहि, हाता, ताहे जक्खघरं अइगता, जो कारी सो लग्गति दोण्हं जंघाणं अंतरेण वोलंतओ, अकारी मुच्चति, सा पधाविता, ताहे सो विडो पिसायरूवं काऊण सागतएणं गेण्हति,
॥३४९॥
१ सहते, तेन ज्ञातं यथा-कृष्णपक्षपञ्चम्या, तदा तेन पुनरपि प्रेषिता प्रवेशज्ञानार्थ, तदा सलज्जया माहत्याशोकवनिकायाश्चिण्डिकया निष्काशिता, सा| लगता कथयति-नामापि न सहते, तेन ज्ञातः प्रवेशः, तेनापद्वारेणातिगतोऽशोकवनिकायां सुप्तौ, यावत् श्वशुरेण दृष्टौ, तेन ज्ञात-यथा न मम पुत्र इति, पश्चा-1||
त्तस्याः पादात् नूपुरं गृहीतं, चेतितं च तया, भणितश्चानया-नश्य लघु, सहायकृत्यं कुर्याः, इतरा गत्वा भरि भणति-अन्न धर्मः, यावोऽशोकवनिका, गती, अशो| कवनिकायां प्रसुप्तौ, तदा भत्तारमुत्थाप्य भणति-युष्माकमेतत् कुलानुरूपं ?, यन्मम पादाच्च शुरो नूपूरं गृह्णाति, स भणति-स्वपिहि लप्स्यसे प्रभाते, स्थविरेण शिध, स रुष्टो भणति-विपरीतोऽसि स्थविर, स भणति-मया दृष्टोऽन्यः, तदा विवादे सा भणति-अहमात्मानं शोधयामि, एवं कुरु, साता, तदा यक्षगृहमतिगता, योऽपराधी स लगति द्वयोर्जखयोरन्तरा व्यतिक्रामन् , अनपराधो मुच्यते, सा प्रधाविता, तदा स विटोऽपि पिशाचरूपं कृत्वा आलिङ्गनेन गृह्णाति,
Jain EducatialKhabional
For Personal & Private Use Only
www.jainelibrary.org