SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ अकामणिज्जराए, वसंतपुरे नगरे इब्भवधुगा नदीए ण्हाति, अण्णो य तरुणो तं दट्ठूण भणति -सुण्हातं ते पुच्छति एस णदी मत्तवारणकरोरु ! । एते य णदीरुक्खा अहं च पादेसु ते पडिओ ॥ १ ॥ सा भणति - 'सुभगा होंतु णदीओ चिरं च जीवंतु जे नदीरुक्खा । सुण्हातपुच्छगाण य घत्तिहामो पियं काउं ॥ २ ॥ ततो सो तीए घरं वा दारं वा अयाणन्तो चिन्तेति - "अन्नपानैहरेद्वालां, यौवनस्थां विभूषया । वेश्यां स्त्रीमुपचारेण, वृद्धां कर्कशसेवया ॥ १ ॥” तीसे बिइजि - याणि चेडरुवाणि रुक्खे पलोताणि अच्छंति, तेण तेसिं पुप्फाणि फलाणि य दाऊण पुच्छिताणि - का एसा ?, ताणि भणंति- अमुगस्स सुण्हा, ताहे सो चिंतेति-केण उवाएण एतीए समं मम संपयोगो भवेज्जा ?, ततो णेण चरिका दाण| माणसंगहीता काऊण विसज्जिता तीए सगासं, ताए गंतूण सा भणिता - जधा अमुगो ते पुच्छति, तीए रुट्ठाए पत्तलगाणि धोती मसिलित्तेण हत्थेण पिट्ठीए आहता, पंचंगुलीओ जाताओ, ओबारेण य णिच्छूढा, सा गता साहति - णामपि ण १ अकामनिर्जरया, वसन्तपुरे नगरे इभ्यवधूर्नद्यां स्नाति, अन्यश्च तरुणस्तां दृष्ट्वा भणति - सुखातं ते पृच्छति एषा नदी मत्तवारणकरोरु ! । एते च नदीवृक्षा अहं च पादयोस्ते पतितः ॥ १ ॥ सा भणति - सुभगा भवन्तु नद्यश्चिरं च जीवन्तु ये नदीवृक्षाः । सुस्रातपृच्छकेभ्यश्च प्रियं कर्तुं यतिष्यामहे ॥ १ ॥ ततः स तस्या गृहं वा द्वारं वा अजानानश्चिन्तयति तस्याः द्वितीयानि ( तया सहागतानि ) चेटरूपाणि वृक्षान् प्रलोकयन्ति तिष्ठन्ति, तेन तेभ्यः पुष्पाणि फलानि च दत्वा पृष्टानि - कैपा ?, तानि भणन्ति अमुकस्य खुषा, तदा स चिन्तयति - केनोपायेनैतया समं मम संप्रयोगो भवेत् ?, ततोऽनेन चरिका दानमानसंगृहीता कृत्वा विसृष्टा तस्याः सकाशं, तथा गत्वा सा भणिता यथाऽमुकस्वां पुच्छति, तया रुष्ट्या भाजनान्युद्वर्त्तयन्त्या मषीलिप्लेन इस्तेन पृष्ठौ आहता, पञ्चाङ्गुलयो जाता भवद्वारेण च निष्काशिता, सा गता कथयति-नामापि न Jain Education International For Personal & Private Use Only Winelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy