SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥३४८॥ CCCCCCCCCCCCCROR पासति, ताहे तिगिच्छं सवं संभरति, ततो सो गिरि विलग्गिऊण सल्लुद्धरणिसल्लरोहणीओ ओसहीओ य गहाय आगतो, हारिभद्री ताधे सल्लुद्धरणीए पादो आलित्तो, ततो एंगमुहत्तेण पडिओ सल्लो, पउणावितो संरोहणीए, ताहे तस्स पुरतो अक्ख-31 | यवृत्तिः राणि लिहति, जधा-अहं वेतरणी नाम वेज्जो पुत्वभवे बारवतीए आसि, तेहिंवि सो सुतपुबो, ताधे सो साधू धम्म विभागः१ कथेति, ताहे सो भत्तं पञ्चक्खाति, तिण्णि रातिंदियाणि जीवित्ता सहस्सारं गतो ॥ तथा चाऽऽह सो वाणरजूहवती कंतारे सुविहियाणुकंपाए । भासुरवरवोंदिधरो देवो वेमाणिओ जाओ ॥ ८४७॥ व्याख्या-निगदसिद्धा। ओहिं पयुंजति जाव पेच्छति तं सरीरगं तं च साधु, ताहे आगंतूण देविहिं दाएति, भणति | य-तुज्झप्पसादेण मए देविड्डी लद्धत्ति, ततोऽणेण सो साधू साहरितो तेसिं साधूणं सगासंति, ते पुच्छंति-किहऽसि | आगतो?, ताहे साहति । एवं तस्स वाणरस्स सम्मत्तसामाइयसुयसामाइयचरित्ताचरित्तसामाइयाण अणुकंपाए लाभो जातो, इतरधा णिरयपायोग्गाणि कम्माणि करेत्ता णरयं गतो होन्तो । ततो चुतस्स चरित्तसामाइयं भविस्सति सिद्धी यशात पश्यति, तदा चिकित्सां सा संस्मरति, ततः स गिरि विलग्य शल्योद्धरणीशल्यरोहिण्योषध्यौ च गृहीत्वाऽऽगतः, तदा शल्योद्धरण्या पाद आलिप्तः, तत एकेन मुहूर्तेन पतितं शल्यं, प्रगुणितः संरोहण्या, तदा तस्य पुरतोऽक्षराणि लिखति-यथाऽहं वैतरणिर्नाम वैद्यः पूर्वभवे द्वारिकायामासं, तैरपि श्रुतपूर्वः सः, तदा स साधुर्धर्म कथयति, तदा स भक्तं प्रत्याख्याति, बीन् रानिन्दिवान् जीवित्वा सहस्रारं गतः ॥ अवधि प्रयुणक्ति यावत्प्रेक्षते तच्छरीरं तं च साधू, तदाऽऽगत्य देवधि दर्शयति, भणति च-युष्मत्प्रसादेन मया देवर्धिलब्धेति, ततोऽनेन स साधुः संहृतस्तेषां साधूनां सकाशमिति, ते पृच्छन्ति-कथमस्या-1 ॥३४८॥ गतः?, तदा कथयति । एवं तस्य वानरस्य सम्यक्त्वसामायिकश्रुतसामायिकचारित्राचारित्रसामायिकानामनुकम्पया लाभो जातः, इतरथा नरकप्रायोग्याणि कर्माणि कृत्वा नरकं गतोऽभविष्यत् , ततव्युतस्य चारित्रसामायिकं भविष्यति सिद्धिश्च ।।* एगते Jan Educa For Personal & Private Use Only lainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy