________________
CROSS
ये सबाए बारवतीए तिगिच्छं करेंति, अण्णदा कण्हो वासुदेवो तित्थगरं पुच्छति-एते बहूर्ण ढंकादीणं वधकरणं काऊण कहिं गमिस्संतिः, ताधे सामी साधति-एस धण्णंतरी अप्पतिठाणे णरए उववजिहिति, एस पुण वेतरणी कालंजरवत्तिणीए गंगाए महाणदीए विझस्स य अंतरा वाणरत्ताए पञ्चायाहिति, ताधे सो वयं पत्तो सयमेव जूहवतित्तणं काहिति, तत्थ
अण्णया साहुणो सत्थेण समं धाविस्संति, एगस्स य साधुस्स पादे सल्लो लग्गिहिति, ताधे ते भणंति-अम्हे पडिच्छामो, |सो भणति-मा सवे मरामो, वच्चह तुन्भे अहं भत्तं पच्चक्खामि, ताहे णिब्बंधं काउं सोऽवि ठिओ, ण तीरति सल्लं णीणेतुं, पच्छा थंडिल्लं पावितो छायं च, तेऽवि गता, ताहे सो वाणरजहवती तं पदेसं एति जत्थ सो साधू, जाव पुरिल्लेहिं तं दहण किलिकिलाइतं, तो तेण जूहाहिवेण तेसिं किलिकिलाइतसदं सोऊण रूसितेण आगंतूण दिट्ठो सो साधू, तस्स तं दळूण ईहापूहा करेंतस्स कहिं मया एरिसो दिह्रोत्ति?, जाती संभरिता, बारवई संभरति, ताहे तं साधु वंदति, तं च से सल्लं
ACRecot
१च सर्वस्यां द्वारिकायां चिकित्सां कुरुतः, अन्यदा कृष्णो वासुदेवस्तीर्थकरं पृच्छति-एती बहूनां ढङ्कादीनां वधकरणं कृत्वा क्व गमिष्यतः ?, तदा स्वामी कथयति-एष धन्वन्तरी अप्रतिष्ठाने नरके उत्पत्स्यते, एष पुनर्वैतरणी कालञ्जरवर्त्तिन्यां (अटव्यां ) गङ्गाया महानद्या विन्ध्यस्य चान्तरा वानरतया प्रत्यायास्यबि, तदा स वयः प्राप्तः स्वयमेव यूथपतित्वं करिष्यति, तत्रान्यदा साधवः सार्थेन सममागमिष्यन्ति, एकस्य च साधोः पादे शल्यं लगिष्यति, तदा ते भणन्ति-वयं प्रतीक्षामहे, स भणति-मा सर्वे म्रियामहे, व्रजत यूयमहं भक्तं प्रत्याख्यामि, तदा सोऽपि निर्बन्धं कृत्वा स्थितः, न शक्नोति शल्यं निर्गमितुं, पश्चात् स्थण्डिलं प्रापितः छायां च, तेऽपि गताः, तदा स वानरयूथाधिपतिस्तं प्रदेशमेति यत्र स साधः, यावत् पौरस्त्यै स्तं दृष्टा किलकिलायितं, ततस्तेन | यूथाधिपेन तेषां किलकिलायितशब्दं श्रुत्वा रुष्टेनागत्य दृष्टः स साधुः, तस्य तं दृष्ट्वा ईहापोहौ कुर्वतः क मयेडशो दृष्ट इति !, जातिः स्मृता, द्वारिकां | संस्मरति, तदा तं साधु वन्दते, तच तस्य शल्यं
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org