________________
सगडवट्टाए लोलति, महल्लेण भणियं - उबत्तेहि मंडिं, इतरेण वाहिया भंडी, सा सन्नी सुणेति, छिण्णा चक्केण, मता इत्थिया जाया हत्थिणापुरे णगरे, सो महलतरो पुत्रं मरित्ता तीसे पोट्टे आयाओ पुत्तो जाओ, इट्ठो, इतरोऽवि तीसे चेव पोट्टे आयाओ, जं सो उववण्णो तं सा चिंतेति-सिलं व हाविज्जामि, गव्भपाडणेहिं वि ण पडति, तओ सो जाओ दासीए हत्थे दिण्णो, छड्डेहि, सो सेट्ठिणा दिट्ठो णिज्जंतो, तेण घेत्तूण अण्णाए दासीए दिष्णो, सो तत्थ संवडुइ । तत्थ महल्लगस्स णामं रायललिओ इयरस्स गंगदत्तो, सो महल्लो जं किंचि लहइ ततो तस्सवि देति, माऊए पुण अणिट्ठो, जहिं पेच्छइ तहिं कट्ठादीहिं पहणइ । अण्णया इंदमहो जाओ, तओ पियरेण अप्पसागारियं आणीओ, आसंदगस्स हेट्ठा कओ, जेमाविज्जइ, ओहाडिओ, ताहे कहवि दिट्ठो, ताहे हत्थे घेत्तृण कड्डिओ, चंदणियाए पक्खितो, ताहे सो रुवइ, पिउणा ण्हाणिओ, एत्थंतरे साहू भिक्खस्स अतियओ, सिट्ठिणा पुच्छिओ-भगवं ! माउ पुत्तो अणिट्ठो भवइ ?, हंता भवइ, किह पुण ?,
१] शकटवर्त्तन्यां लुठति, महता भणितं उद्वर्त्तय गन्त्रीम्, इतरेण वाहिता गन्त्री, सा संज्ञिनी शृणोति, छिन्ना चक्रेण, मृता स्त्री जाता हस्तिनागपुरे नगरे, स महान् पूर्वं मृत्वा तस्या उदरे आयातः पुत्रो जातः, इष्टः, इतरोऽपि तस्या एवोदरे आयातः, यदा स उत्पन्नस्तदा सा चिन्तयति-शिलामिव हाप यामि, गर्भपातनैरपि न पतति, ततः स जातो दास्या हस्ते दत्तः, त्यज, स श्रेष्ठिना दृष्टो नीयमानः, तेन गृहीत्वाऽन्यस्यै दास्यै दत्तः, स तत्र संवर्धते । तत्र महतो नाम राजकलित इतरस्य गङ्गदत्तः, स महान् यत्किचिल्लभते ततस्तस्मायपि ददाति, मातुः पुनरनिष्टः, यत्र प्रेक्षते तत्र काष्टादिभिः प्रहन्ति । अन्यदा इन्द्रमहो जातः, ततः पिश्राsहपसागारिकमानीतः, पल्यङ्कस्याधस्तात्कृतः, जेम्यते, निष्काशितः ( प्रच्छन ) तदा कथमपि दृष्टः, तदा हस्ते गृहीत्वा कर्षितः, चन्द निकायां (वगृहे ) प्रक्षिप्तः, तदा स रोदिति, पित्रा स्रपितः अत्रान्तरे साधुभिक्षायै अतिगतः श्रेष्ठिना पृष्टः- भगवन् ! मातुः पुत्रोऽनिष्टो भवति ?, ओम् ( एवमेव ) भवति, कथं पुनः ?, * उबद्वेज प्र०
Jain Education atonal
For Personal & Private Use Only
ainelibrary.org