SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ततो ताणि चत्तारि ते य दो पुरिसे बावीसं च कुमारे अगणंतेण ताणं अट्ठण्हं रहचक्काणं अंतरं जाणिऊणं तंमि लक्खे णिरुद्धाए दिट्ठीए अण्णमतिं अकुणमाणेण सा धिइल्लिया वामे अच्छिम्मि विद्धा, ततो लोगेण उक्किडिसीहणादकलकलुमिस्सो साधुकारो कतो, जधा तं चकं दुकूखं भेत्तुं एवं माणुसत्तणंपि ७ । 'चम्मे'त्ति - जधा एगो दहो जोयणसयसहस्सविच्छिण्णो चम्मेण णद्धो, एगं से मज्झे छिड्डुं जत्थ कच्छभस्स गीवा मायति, तत्थ कच्छभो वासस ते वाससते गते गीवं पसारेति, तेण कहवि गीवा पसारिता, जाव तेण छिड्डेण निग्गता, तेण जोतिसं दिट्ठ कोमुदीए पुष्कफलाणि य, सो आगतो, सयणिज्जयाणं दाएमि, आणेत्ता सबतो पलोयति, ण पेच्छति, अवि सो, ण य माणुसातो ८ । युगदृष्टान्तप्रतिपादनायाऽऽह— पुत्र्वते होज जुगं अवरते तस्स होज्ज समिला उ । जुगछिमि पवेसो इय संसइओ मणुयलंभो ॥ ८३३ ॥ व्याख्या - जलनिधेः पूर्वान्ते भवेद् युगम्, अपरान्ते तस्य भवेत् समिला तु, एवं व्यवस्थिते सति यथा युगच्छिद्रे प्रवेशः संशयितः, 'इय' एवं संशयितो मनुष्यलाभो, दुर्लभ इति गाथार्थः ॥ १ ततस्तांश्चतुरस्तौ च द्वौ पुरुषौ द्वाविंशतिं च कुमारानगणयता तेषामष्टानां रथचक्राणामन्तरं ज्ञात्वा तस्मिलक्ष्ये निरुद्धया दृष्ट्या अन्यत्र मतिमकुर्वता सा शालभञ्जिका वामेऽक्षिण विद्धा, ततो लोकेनोत्कृष्टिसिंहनादकलकलोन्मिश्रः साधुकारः कृतः, यथा तच्चक्रं दुःखं भेत्तुमेवं मानुष्यमपि ७ । चर्मेति यथैको हृदो योजनशतसहस्त्रविस्तीर्णश्चर्मणा नद्धः, एकं तस्य मध्ये छिद्रं यत्र कच्छपस्य ग्रीवा माति, तत्र कच्छपो वर्षशते वर्षशते गते ग्रीवां प्रसारयति, तेन कथमपि श्रीवा प्रसारिता यावत्तेन छिद्रेण निर्गता, तेन ज्योतिर्दृष्टं कौमुद्यां पुष्पफलानि च स आगतः, स्वजनानां दर्शयामि, आनीय सर्वतः प्रलोकयति, न प्रेक्षते, अपि सः, न च मानुष्यात् ८ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy