________________
आवश्यक
॥३४४॥
CCCESCAUSAMACHAR
सरो, सो चक्के अप्फिडिऊण भग्गो, एवं कस्सइ एकं अरगंतरं वोलीणो कस्सइ दोणि कस्सइ तिणि अण्णेसिं बाहि- हारिभद्री रेण चेव णीति, ताधे राया अधितिं पगतो-अहोऽहं एतेहिं धरिसितोत्ति, ततो अमच्चेण भणितो-कीस अधितिं करेह ?, यवृत्तिः राया भणति-एतेहिं अहं अप्पधाणो कतो, अमच्चो भणति-अस्थि अण्णो तुन्भ पुत्तो मम धूताए तणइओ सुरिंददत्तो विभागः १ णाम, सो समत्थो विधितुं, अभिण्णाणाणि से कहिताणि, कहिं सो ?, दरिसितो, ततो सोराइणा अवगृहितो, भणितो-सेयं तव एए अहरहचक्के भेत्तूण पुत्तलियं अच्छिम्मि विधित्ता रजसुकं णिबुतिदारियं संपावित्तए, ततो कुमारो जधाऽऽणवेहत्ति भणिऊण ठाणं ठाइतूण धणुं गेण्हति, लक्खाभिमुहं सरं सजेति, ताणि य दासरूवाणि चउद्दिसं ठिताणि रोडिंति, अण्णे य उभयतो पासिं गहितखग्गा, जति कहवि लक्खस्स चुक्कति ततो सीसं छिंदितवंति, सोऽवि से उवज्झाओ पासे ठितो भयं देति-मारिजसि जति चुक्कसि, ते बावीसपि कुमारा मा एस विन्धिस्सतित्ति विसेसउल्लंठाणि विग्याणि करेंति,
शरः, स चक्रे आस्फाल्य भग्नः, एवं कस्यचित् एकमरकान्तरं व्यतिक्रान्तः कस्यचित् द्वे कस्यचित्रीणि, अन्येषां बाह्य एव निर्गच्छति, तदा राजाऽति | प्रगतः-अहो अहमेतैर्धर्पित इति, ततोऽमात्येन भणितः-किमतिं करोषि ?, राजा भणति-एतैरहमप्रधानः कृतः, अमात्यो भणति-अस्त्यन्यो युष्माकं पुत्रो | मम दुहितुस्तनुजः सुरेन्द्रदत्तो नाम, स समर्थों वेधितुम् , अभिज्ञानानि तसै कथितानि, कुन सः?, दर्शितः, ततः स राज्ञाऽवगूहितो, भणितः-श्रेयस्तवैतानि अष्ट रथचक्राणि भित्त्वा शालभञ्जिकामक्षिण विट्वा राज्यशुल्का निर्वृतिदारिका संप्राप्तुं, ततः कुमारो यथाऽऽज्ञापयतेति भणित्वा स्थानं स्थित्वा धनुर्गृह्णाति,8| ॥३४४॥ लक्ष्याभिमखं शरं निसृजति (सजयति), ते च दासाश्चतुर्दिशं स्थिताः स्खलनां कुर्वन्ति, अन्यौ चोभयतः पार्थयोंहीतखड्गी, यदि कथमपि लक्ष्याश्यति नै | तदा शीर्ष छेत्तव्यमिति, सोऽपि तस्योपाध्यायः पावें स्थितः भयं ददाति-मारयिष्यसे यदि अश्यसि, ते द्वाविंशतिरपि कुमारा मा एष व्यासीदिति विशेषोच्छृङ्खला विघ्नान् कुर्वन्ति.
CARRORA
न
dain Educati
e mational
For Personal & Private Use Only
Mww.jainelibrary.org