________________
पुत्तजम्माणि?, अतो ते ण सिक्खिता । इओ य महुराए पबयओ राया, तस्स सुता णिबुती णाम दारिया, सा रणो अलंकिया उवणीता, राया भणति-जो तव रोयति भत्तारो, तो ताए भणित-जो सूरो वीरो विकंतो सो मम भत्ता होउ,
से पुण रजं दिज्जा, ताधे सा तं बलवाहणं गहाय गता इंदपुरं नगरं, तस्स इंददत्तस्स बहवे पुत्ता, इंददत्तो तुट्ठो चिंतेइ-1 Mणूणं अहं अण्णेहितो राईहिंतोलछो तो आगता, ततो तेण उस्सितपडागं नगरं कारितं, तत्थ एकंमि अक्खे अह चक्काणि,
तेसिं पुरतो धिइल्लिया ठविया, सा अच्छिम्मि विधितवा, ततो इंददत्तो राया सन्नद्धो णिग्गतो सह पुत्तेहिं, सावि कण्णा सबालंकारभूसिया एगंमि पासे अच्छति, सो रंगोते य रायाणो ते य दंडभडभोइया जारिसो दोवतीए, तत्थ रणो जेहोर पुत्तो सिरिमालीणाम कुमारो, सो भणितो-पुत्त ! एस दारिया रजं च घेत्तवं, अतो विंध एतं पुत्तलियंति, ताधे सोऽक-* तकरणो तस्स समूहस्स मज्झे धणुं चेव गेण्हित्तुं ण तरति, कहऽविऽणेण गहितं, तेण जतो वच्चतु ततो वच्चतुत्ति मुक्को
पुत्रजन्मानि?, अतस्ते न शिक्षिताः । इतश्च मथुरायां पर्वतो राजा, तस्य सुता निर्वृति म दारिका, सा राज्ञेऽलकृतोपनीता, राजा भणति-यस्तुभ्यं | रोचते भर्ती स, ततस्तया भणित-यः शूरो वीरो विक्रान्तः स मम भर्ती भवतु, स पुना राज्यं दद्यात्, तदा सा तलवाहनं गृहीत्वा गता इन्द्रपुर नगरं, | तस्येन्द्रदत्तस्य बहवः पुत्राः, इन्द्रदत्तस्तुष्टश्चिन्तयति-नूनमहमन्येभ्यो राजभ्यो लष्टस्तत आगता, ततस्तेनोच्छ्रितपताकं नगरं कारितं, तत्रैकस्मिन् अक्षे (अक्षाटके) | अष्ट चक्राणि, तेषां पुरतः शालभजिका स्थापिता, साक्षिण वेधितव्या, तत इन्द्रदत्तो राजा सन्नद्धो निर्गतः सह पुत्रैः, साऽपि कन्या सर्वालङ्कारभूषितैकस्मिन् पार्श्वे | तिष्ठति, स रङ्गः ते च राजानस्ते च दण्डभटभोजिका यादृशो द्रौपद्याः, तत्र राज्ञो ज्येष्ठः पुत्रः श्रीमाली नाम कुमारः, स भणित:-पुत्र! एषा दारिका राज्यं च ग्रहीतव्यम् , अतो विध्यनां शालभञ्जिका इति, तदा सोऽकृतकरणः तस्य समूहस्स मध्ये धनुरेव ग्रहीतुं न शक्नोति, कथमप्यनेन गृहीतं, तेन यतो व्रजतु ततो व्रजत्विति मुक्तः * पएसे प्र.
dain Educati
o nal
For Personal & Private Use Only
wwindainelibrary.org