SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ आवश्यक॥३४३॥ Jain Educatio सा अण्णता कताइ रिउण्हाता समाणी अच्छति, रायणा य दिट्ठा, का एसत्ति ?, तेहिं भणितं तुब्भे देवी एसा, ताहे सो ताए समं रतिं एकं वसितो, सा य रितुण्हाता, तीसे गन्भो लग्गो, साथ अमच्चेण भणिएल्लिता-जया तुमं गन्भो आहूतो भवति तदा ममं साहिज्जसु ताए तस्स कथितं दिवसो मुहुत्तो जं च रायाएण उल्लवितं सातियंकारो, तेण तं पत्तए लिहितं, सो सारवेति, णवण्हं मासाणं दारओ संजातो, तस्स दासचेडाणि तद्दिवसं जाताणि, तंजहा - अग्गियओ पबतओ बहुलियो सागरो य, ताणि य सहजातगाणि, तेण कलायरियस्स उवणीतो, तेण लेहाइताओ गणियप्पहाणाओ कलाओ गाहितो, जाहे ताओ गाहिंति आयरिया ताधे ताणि तं कहुंति वाउल्लेति य, पुत्रपरिच्चएणं ताणि रोडंति, तेण ताणि ण चेव गणिताणि, गहिताओ कलाओ, ते य अण्णे बावीसं कुमारा गाहिज्जंता तं आयरियं पिट्टंति अवयणाणि य भणति, जति सो आयरिओ पिट्टेति ताहे गंतूण मातृणं साहंति, ताहे ताओ तं आयरियं खिसंति-कीस आहणसि ?, किं सुलभाणि १ साऽन्यदा कदाचित् ऋतुस्नाता सती तिष्ठति, राज्ञा च दृष्टा, कैपेति ?, तैर्भणितं युष्माकं देव्येषा, तदा स तया सह रात्रिमेकामुषितः, सा च ऋतुखाता तस्या गर्भो लग्नः, सा चामात्येन भणितपूर्वा-यदा तव गर्भ उत्पन्नो भवति तदा मह्यं कथयेः, तया तस्मै कथितं दिवसो मुहूर्त्तो यच्च राज्ञोलतं सत्यङ्कारः तेन तत्पत्रे लिखितं स संरक्षति, नवसु मासेषु दारकः संजातः, तस्य दासचेटास्तद्दिवसे जाताः, तद्यथा - अग्निः पर्वतो बाहुलिकः सागर, ते च सहजाताः, तेन कलाचार्यायोपनीतः तेन लेखादिका गणितप्रधानाः कला ग्राहितः, यदा ता ग्राहयन्त्याचार्यांस्तदा ते तं निन्दयन्ति व्याकुलयन्ति च पूर्वपरिचयेन ते तिरस्कुर्वन्ति तेन ते नैव गणिताः, गृहीताः कलाः, ते चान्ये द्वाविंशतिः कुमारा प्राह्यमाणास्तमाचार्यं पिट्टयन्ति अवचनानि च भणन्ति यदि स आचार्यः पिहृति तदा गत्वा मातृभ्यः कथयन्ति तदा ताः तमाचार्यं हीलयन्ति ( उपालभन्ते ) कथमाहंसि?, किं सुलभानि For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ॥३४३॥ ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy