________________
SOSOROSAXARCH
देवप्पभावेण विभासा ५। 'सुविणए' त्ति-एगेण कप्पडिएण सुमिणए चंदो गिलितो, कापडियाण कथितं, ते भणंतिसंपुण्णचंदमंडलसरिसं पोवलियं लभिहिसि, लद्धा घरच्छादणियाए, अण्णेणवि दिहो, सो व्हाइऊण पुष्फफलाणि गहाय सविणपादयस्स कथेति, तेण भणितं-राया भविस्ससि । इत्तो य सत्तमे दिवसे तत्थ राया मतो अपुत्तो, सो य णिविण्णो अच्छति. जाव आसो अधियासितो आगतो, तेण तं दट्टण हेसितं पदक्खिणीकतो य, ततो विलइओ पढे, एवं सो राया जातो. ताहे सो कप्पडिओ तं सुणेति, जधा-तेणऽवि दिह्रो एरिसो सुविणओ, सोवि आदेसफलेण किर राया जातो, सोय चिंतेति-बच्चामि जत्थ गोरसो तं पिबेत्ता सुवामि , जाव पुणो तं चेव सुमिणं पेच्छामि, अत्थि पुण सो पेच्छेजा ?, अविय सो ण माणुसातो ६ । 'चक्क'त्ति दारं, इंदपुरं नगरं, इंददत्तो राया, तस्स इहाणं वराणं देवीणं बावीसं पुत्ता, अण्णे भणंति-एक्काए चेव देवीए पुत्ता, राइणो पाणसमा, अण्णा एक्का अमच्चधूया, सा परं परिणितेण दिहेल्लिया,
| देवप्रभावेण विभाषा ५ । स्वामक इति, एकेन कार्पटिकेन स्वमे चन्द्रो गिलितः, कार्पटिकेभ्यः कथितं, ते भणन्ति-संपूर्णचन्द्रमण्डलसदशी पोलिका लप्स्यसे, लब्धा गृहच्छादनिक्या, अन्येनापि दृष्टः, स स्नात्वा पुष्पफलानि गृहीत्वा स्वप्नपाठकाय कथयति, तेन भणितं-राजा भविष्यसि । इतश्च सप्तमे दिवसे तत्र राजा मृतोऽपुत्रः, स च निर्विष्णस्तिष्ठति, यावदश्वोऽध्यासितः (ऽधिवासितः) आगतः, तेन तं दृष्ट्वा हेषितं प्रदक्षिणीकृतश्च, ततो बिलगितः पृष्ठे, एवं स राजा जातः, तदा स कार्पटिकस्तत् शृणोति, यथा-तेनापि दृष्ट ईदृशः स्वप्नः, स त्वादेशफलेन किल राजा जातः, स च चिन्तयति-व्रजामि यत्र गोरसस्तं । | पीत्वा स्वपिमि, यावत्पुनस्तमेव स्वप्नं प्रेक्षयिष्ये, अस्ति पुनः स प्रेक्षेत?, अपि च स न मानुष्यात् ६ । चक्रमिति द्वारम् , इन्द्रपुर नगरम् , इन्द्रदत्तो राजा, तस्पेष्टानां वराणां देवीनां द्वाविंशतिः पुत्राः, अन्ये भणन्ति-एकस्या एव देव्याः पुत्राः, राज्ञः प्राणसमाः, अन्या एकाऽमात्यदुहिता, सा परं परिणयता दृष्टा,
dain Education
For Personal & Private Use Only
INMainelibrary.org