SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आवश्यक॥ ३४२ ॥ Jain Educatio रायां, तस्स सभा अट्ठखंभसतसंनिविट्ठा जत्थ अत्थायणयं देति, एक्केको य खंभो अट्ठसयंसिओ, तस्स रण्णो पुत्तो रज्जकंखी चिंतेति-थेरो राया, मारिऊण रज्जं गिण्हामि, तं च अमच्चेण णायं, तेण रण्णो सिहं, ततो राया तं पुत्तं भणति - अम्ह जो ण सहइ अणुक्कमं सो जूतं खेलति, जति जिणति रज्जं से दिज्जति, कह पुण जिणियां ?, तुज्झ एगो आओ, अवसेसा अम्हं आया, जति तुमं एगेण आएण अट्ठसतस्स खंभाणं एक्केकं अंसियं अट्ठसते वारा जिणासि तो तुज्झ रज्जं, अवि य देवताविभासा 8 । 'रतणे' त्ति, जहा एगो वाणियओ बुड्डो, रयणाणि से अस्थि, तत्थ य महे महे अण्णे वाणियया कोडिपडागाओ उन्भेति, सो ण उन्भवेति, तस्स पुत्तेहिं थेरे पउत्थे ताणि रयणाणि देसी वाणिययाण हत्थे विक्कीताणि, वरं अम्हेsवि कोडिपडागाओ उन्भवेन्ता, ते य वाणियगा समंततो पडिगया पारसकूलादीणि, थेरो आगतो, सुतं जधा विक्कीताणि, ते अंबाडेति, लहुं रयणाणि आणेह, ताहे ते सबतो हिंडितुमारद्धा, किं ते सबरयणाणि पिंडिज ?, अविय १ राजा, तस्य सभाऽष्टोत्तरस्तम्भशतसन्निविष्टा यत्रास्थानिकां ददाति, एकैकश्च स्तम्भोऽष्टशतांत्रिकः, तस्य राज्ञः पुत्रो राज्यकाङ्क्षी चिन्तयति वृद्धो राजा, मारयित्वा राज्यं गृह्णामि तच्चामात्येन ज्ञातं तेन राज्ञे शिष्टं ततो राजा तं पुत्रं भणति - अस्माकं यो न सहतेऽनुक्रमं स द्यूतं क्रीडति, यदि जयति राज्यं तस्मै दीयते, कथं पुनर्जेतव्यम् ?, तबैक आयः अवशेषा अस्माकमायाः, यदि त्वमेकेनायेनाष्टशतस्य स्तम्भानामेकैकमस्त्रिमष्टशतवारान् जयसि तदा तव राज्यम्, अपिच देवताविभाषा ४ । 'रखानी 'ति, यथैको वणिकू वृद्धः, रत्नानि तस्य सन्ति, तत्र च महे महेऽन्ये वणिजः कोटीपताका उच्छ्रयन्ति, स नोच्छ्रयति, तस्य पुत्रैः स्थविरे प्रोषिते तानि रत्नानि देशीयवणिजां हस्ते विक्रीतानि, वरं वयमपि कोटीपताका उच्छ्रयन्तः, ते च वणिजः समन्ततः प्रतिगताः पारसकूलादीनि (स्थानानि ), स्थविर आगतः, श्रुतं यथा विक्रीतानि तान् निर्भर्त्सयति, लघु रत्नानि आनयत, तदा ते सर्वतो हिण्डितुमारब्धाः, किं ते सर्वरत्वानि पिण्डयेयुः ?, अपि च tional For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ॥३४२॥ jalnelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy