________________
बत्तीसाए रायवरसहस्सेसु तेसिं च जे भोइया, तत्थ य णगरे अणेगाओ कुलकोडीओ, णगरस्स चेव सो कता अंत कहिति, ताधे गामेसु ताहे पुणो भरहवासस्स, अवि सो वच्चेज अंतं ण य माणुसत्तणातो भट्ठो पुणो माणुसत्तणं लहइ ?, 'पासग' त्ति, चाणक्कस्स सुवण्णं नत्थि, ताधे केण उवाएण विढविज सुवण्णं ?, ताधे जंतपासया कता, केइ भणंतिवरदिण्णगा, ततो एगो दक्खो पुरिसो सिक्खावितो, दीणारथालं भरियं, सो भणति-जति ममं कोइ जिणति सो थालं गेहतु, अह अहं जिणामि तो एगं दीणारं जिणामि, तस्स इच्छाए जंतं पडति अतो ण तीरइ जिणितुं, जहा सो ण जिप्पइ एवं माणुसलंभोऽवि, अवि णाम सो जिप्पेज ण य माणुसातो भट्ठो पुण माणुसत्तणं २। 'धण्णे' ति जत्तियाणि भरहे धण्णाणि ताणि सबाणि पिण्डिताणि, तत्थ पत्थो सरिसवाणं छूढो, ताणि सबाणि आडुआलित्ताणि, तत्थेगा जुण्णथेरी सुप्पं गहाय ते विणिज पुणोऽविय पत्थं पूरेज, अवि सा देवप्पसादेण पूरेज ण य माणुसत्तणं ३ । 'जए' जधा एगो
द्वात्रिंशति वरराज्यसहस्रेषु तेषां च ये भोजिकाः (प्रामाधिपतयः ), तत्र च नगरेऽनेकाः कुलकोव्यः, नगरस्यैव स कदाऽन्तं करिष्यति ?, तदा ग्रामेषु तदा पुनर्भरतवर्षस्य,अपि स बजेदन्तं न च मानुष्यादृष्टः पुनर्मानुष्यं लभते । । 'पाशक' इति,चाणक्यस्य सुवर्ण नास्ति,तदा केनोपायेन उपार्जयामि सुवर्ण ?, तदा यन्त्रपाशकाः कृताः, केचिद्भणन्ति-वरदत्ताः, तत एको दक्षः पुरुषः शिक्षितः, दीनारस्थालं भृतं, स भणति-यदि मां कोऽपि जयति स स्थालं गृह्णातु, अथाहं जयामि तदैकं दीनारं जयामि, तस्येच्छया यन्त्रं पतति अतो न शक्यते जेतुं, यथा स न जीयते एवं मानुष्यलाभोऽपि, अपि नाम स जीयेत न च | मानुष्यादष्टः पुनर्मानुष्यम् २ । 'धान्यानी'ति, यावन्ति भरते धान्यानि तानि सर्वाणि पिण्डितानि, तत्र प्रस्थः सर्पपाणां क्षिप्तः, तानि सर्वाणि मिश्रितानि | (विलोडितानि) तत्रैका जीर्णस्थबिरा सूपै गृहीत्वा तानि उच्चिनुयात् पुनरपि च पूरयेत्प्रस्थम् , अपि सा देवप्रसादेन पूरयेत् न च मानुष्यम् ३ । 'द्यूतं' यथा एको
sain Educati
o nal
For Personal & Private Use Only
Janelibrary.org