SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥३४॥ धर्म इति गाथार्थः॥ भिन्नकर्तृकी किलेयम् । जीवो मानुष्यं लब्ध्वा पुनस्तदेव दुःखेन लप्स्यते, बह्वन्तरायान्तरितत्वात् , हारिभद्रीब्रह्मदत्तचक्रवर्तिमित्रब्राह्मणचोल्लकभोजनवत् , अत्र कथानकम्-भदत्तस्स एगो कप्पडिओ ओलग्गओ, बहुसु आवतीसु यवृत्तिः अवस्थासु य सवत्थ सहायो आसि, सो य रज पत्तो, बारससंवच्छरिओ अभिसेओ कओ, कप्पडिओ तत्थ अल्लियापि विभागः१ ण लहति, ततोऽणेण उवाओ चिन्तितो, उवाहणाओ धए बंधिऊण धयवाहएहि समं पधावितो, रण्णा दिहो, उत्तिणेणं 1 अवगृहितो, अण्णे भणंति-तेण दारवाले सेवमाणेण बारसमे संवच्छरे राया दिह्रो, ताहे राया तं दळूण संभंतो, इमो सो वराओ मम सुहदुक्खसहायगो, एत्ताहे करेमि वित्तिं, ताधे भणति-किं देमि त्ति ?, सो भणति-देह करचोलए घरे घरे जाव सबंमि भरहे, जाधे णिठितं होज्जा ताहे पुणोवि तुब्भ घरे आढवेऊण भुंजामि, राया भणति-किं ते एतेण?, देसं ते देमि, तो सुहं छत्तछायाए हत्थिखंधवरगतो हिंडिहिसि, सो भणति-किं मम एदहेण आहट्टेण?, ताहे सो दिण्णो चोल्लगो, ततो पढमदिवसे राइणो घरे जिमितो, तेण से जुवलयं दीणारो य दिण्णो, एवं सो परिवाडीए सबेसु राउलेसु ब्रह्मदत्तस्यैकः कार्पटिकोऽवलगकः, बह्वीप्वापत्सु अवस्थासु च सर्वत्र सहाय आसीत् , स च राज्यं प्राप्तः, द्वादशवार्षिकोऽभिषेकः कृतः, कार्पटिकस्तत्र प्रवेशमपि न लभते, ततोऽनेनोपायश्चिन्तितः, उपानहो ध्वजे बवा ध्वजवाहकैः समं प्रधावितः, राज्ञा दृष्टः, उत्तीर्णेनावगूढः, अन्ये भणन्ति-तेन द्वारपालान् | सेवमानेन द्वादशे संवत्सरे राजा दृष्टः,तदा राजा तं दृष्ट्वा संभ्रान्तः, अयं स वराको मम सुखदुःखसहायकः, अधुना करोमि वृत्ति, तदा भणति-किं ददामीति, | स भणति-देहि करभोजनं (करतया योजनं) गृहे गृहे यावत् सर्वस्मिन् भरते, यदा निष्ठितं भवेत्तदा पुनरपि तव गृहादारभ्य भुजे, राजा भणति-कि ॥३४॥ ते एतेन !, देशं तुभ्यं ददामि, ततः सुखं छत्रच्छायायां वरहस्तिस्कन्धगतो हिण्डिष्यसे, स भणति-किं ममैतावता आडम्बरेण (उपाधिना)?, तदा तत्तस्मैदत्तं (कर) भोजनं, ततः प्रथमदिवसे राज्ञो गृहे जिमितः, तेन तस्मै युगलं दीनारश्च दत्तः, एवं स परिपाट्या सर्वेषु राजकुलेषु Jain Educati o nal For Personal & Private Use Only M ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy