SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ARRARA व्याख्या-'तिर्यक्षु' गर्भव्युत्क्रान्तिकेषु संज्ञिष्वनुद्वत्तः सन् 'त्रिकम्' आद्यं सामायिकत्रयमधिकृत्य प्रतिपत्ता प्राक्प्रतिपन्नश्च भवतीत्यध्याहारः, 'चउक्कं सिया उ उबट्टे' उद्वत्तस्तु मनुष्यादिष्वायातः 'स्यात्' कदाचिच्चतुष्टयं स्यात् त्रिक स्यात द्विकमधिकृत्योभयथाऽपि भवतीति, 'मणुएसु अणुबट्टे चउरो ति दुगं तु उबट्टे' मनुष्येष्वनुद्वत्तः सन् चत्वारि प्रति. पद्यते प्राक्प्रतिपन्नश्च भवति, त्रीणि द्विकं, तुशब्दो विशेषणे, उद्धृत्तस्तिर्यग्नारकामरेष्वायातः त्रीणि द्विकं वाऽधिकृत्यो-18 भयथाऽपि भवतीति गाथार्थः ॥ ८२६ ॥ देवेसु अणुव्वट्टे दुगं चउक्कं सिया उ उव्वट्टे । उव्वट्टमाणओ पुण सव्वोऽवि न किंचि पडिवज्जे ॥ ८२७ ॥ | व्याख्या-देवेष्वनुद्वत्तः सन् 'द्विकम्' आद्यं सामायिकद्वयमाश्रित्योभयथाऽपि भवतीति क्रिया, 'चउकं सिया उ त उबट्टे' त्ति पूर्ववत् , उद्धर्तमानकः पुनरपान्तरालगतौ सर्वोऽप्यमरादिर्न किञ्चित् प्रतिपद्यते, प्राक्प्रतिपन्नस्तु द्वयोर्भवतीति | गाथार्थः ॥ ८२७ ॥ द्वारम् ॥ आश्रवकरणद्वारप्रतिपादनायाहइणीसवमाणो जीवो पडिवज्जइ सो चउण्हमण्णयरं । पुष्वपडिवण्णओ पुण सिय आसवओ वणीसवओ॥८२८॥ व्याख्या-निश्रावयन् यस्मात् सामायिक प्रतिपद्यते, तदावरणं कर्म निर्जरयन्नित्यर्थः, शेषकर्म तु बनन्नपि जीव| आत्मा प्रतिपद्यते स चतुर्णामन्यतरत् , पूर्वप्रतिपन्नकः पुनः स्यादानवको बन्धक इत्यर्थः, निःश्नावको वा, वाशब्दस्य 3 |व्यवहितः सम्बन्धः, आह-निर्वेष्टनद्वारादस्य को विशेष इति?, उच्यते, निर्वेष्टनस्य कर्मप्रदेशविसङ्घातरूपत्वात् क्रिया-| AMACCCCCCCCCC Jaln Educatiohiantational For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy