________________
आवश्यक
॥३३८॥
आगारभावमायाए वा से सिया पलिभागमायाए वा से सिया, किण्हलेस्साणं साणो खलु णीललेसा, तत्थ गता उसक्कति वा हारिभद्री अहिसक्कइ वा, से तेणटेणं गोतमा! एवं वुच्चति-किण्हलेस्सा णीललेस्सं पप्प जाव णो परिणमति, अयमस्यार्थः-'आगार' यवृत्तिः इत्यादि, आकार एव भाव आकारभावः, आकारभाव एव आकारभावमात्रं, मात्रशब्दः खल्वाकारभावव्यतिरिक्तप्रति-15
विभाग: १ बिम्बादिधर्मान्तरप्रतिषेधवाचकः, अतस्तेनाकारभावमात्रेणैवासौ नीललेश्या स्यात्, न तु तत्स्वरूपापत्तितः, तथा प्रतिरूपो भागः प्रतिभागः, प्रतिबिम्बमित्यर्थः, प्रतिभाग एव प्रतिभागमात्रं, मात्रशब्दो वास्तवपरिणामप्रतिषेधवाचकः, अतस्तेन प्रतिभागमात्रेणैव असौ नीललेश्या स्यात् , नतु तत्स्वरूपत एवेत्यर्थः, स्फटिकवदुपधानवशादुपधानरूप इति दृष्टान्तः ततश्च स्वरूपेण कृष्णलेश्यैवासौ न नीललेश्या, किं तर्हि ?, तत्र गतोत्सर्पति, किमुक्तं भवति ?-तत्रस्थैव-स्वरूपस्थैव नीललेश्यादि लेश्यान्तरं प्राप्योत्सर्पते इत्याकारभावं प्रतिबिम्बभागं वा नीललेश्यासम्बन्धिनमासादयतीत्यर्थः “एवं नीलेलेसा काउलेसं पप्प जाव णीललेसा णं सा णो खलु काउलेसा, तत्थ गता उस्सकइ वा ओसक्कइ वा अयं भावार्थःतत्र गतोत्सर्पति, किमुक्तं भवति?-तत्रस्थैव स्वरूपस्थैवोत्सर्पति, आकारभावं प्रतिबिम्बभागं वा कापोतलेश्यासम्बन्धिनमासादयति, तथाऽपसर्पति वा-नीललेश्यैव कृष्णलेश्यां प्राप्य, भावार्थस्तु पूर्ववत्, 'ऐवं काउलेसा तेउलेसं पप्प,
॥३३॥ आकारभावमात्रेण वा तस्याःस्यात् प्रतिभागमात्रेण वा तस्याः स्यात्, कृष्णलेश्या सा, न खलु नीललेश्या सा, तत्र गता अवष्वष्कति वा अभिष्वष्कति | |वा, तत् तेनार्थेन गौतम ! एवमुच्यते-कृष्णलेश्या नीललेश्यां प्राप्य यावन्न परिणमति । २ एवं नीललेश्या कापोतलेश्यां प्राप्य यावन्नीललेश्या सा न खलु कापोतलेश्या, तत्र गतोत्सर्पति वा अपसर्पति वा । ३ एवं कापोतलेश्या तेजोलेश्यां प्राप्य,
Jain Educa
t ional
For Personal & Private Use Only
www.jainelibrary.org