SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥३३७॥ अजहण्णुक्कोसोगाहणग त्ति पुच्छा ?, गोतमा ! णेरइयदेवा ण जहण्णोगाहणगा किंचि पडिवजंति, पुबपडिवण्णगा पुण - हारिभद्रीसिया सम्मत्तसताण, ते चेव अजहण्णुक्कोसोगाहणगा उक्कोसोगाहणगा य सम्मत्तसुते पडिवजंति, णो सेसेत्ति । पुवपडिवण्णगा यवृत्तिः विभाग:१ दोवि दोण्हं चेव । तिरिएसु पुच्छा, गोतमा? एगेंदिया तिसुवि ओगाहणासुण किंचि पडिवजंति,णावि पुवपडिवण्णगा।जहण्णोगाहणगा विगलिंदिया सम्मत्तसुयाणं पुवपडिवण्णगा हवेज्जा ण पडिवजमाणगा,अजहण्णुक्कोसोगाहणगा उक्कोसोगाहणगा पुणण पुवपडिवण्णा णाविपडिवजमाणगा,सेसतिरिया जहण्णोगाहणगा सम्मत्तसुयाण पुवपडिवण्णगा होजा णोपडिवजमाणगा,अजहन्नुक्कोसोगाहणगा पुण तिण्हं दुहाविसंति, उक्कोसोगाहणगा दोण्हं दुहावि।मणुएसु पुच्छा?, गोतमा! संमुच्छिममणुस्से पडुच्च तिसुवि ओगाहणासुचउण्हपि सामाइयाणंण पुवपडिवण्णगा नोपडिवजमाणगा। गन्भवतिय जहण्णोगाहणमणूसा ॥३३७॥ अजघन्योत्कृष्टावगाहना इति पृच्छा ?, गौतम ! नैरयिकदेवा न जघन्यावगाहनाः किञ्चित्प्रतिपद्यन्ते, पूर्वप्रतिपन्नकाः पुनः स्युः सम्यक्त्वश्रुतयोः, त एवाजघन्योत्कृष्टावगाहना उत्कृष्टावगाहनाश्च सम्यक्त्वश्रुते प्रतिपद्यन्ते, न शेषे इति । पूर्वप्रतिपनका द्वयेऽपि द्वयोरेव । तिर्यक्षु पृच्छा !, गौतम! एकेन्द्रियास्तिसृष्वप्यवगाहनासु न किञ्चित् प्रतिपद्यन्ते, नापि पूर्वप्रतिपन्नाः । जघन्यावगाहना विकलेन्द्रियाः सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्ना भवेयुर्न प्रतिपद्यमानाः, अजघन्योत्कृष्ठावगाहना उत्कृष्टावगाहनाः पुनर्न पूर्वप्रतिपन्ना नापि प्रतिपद्यमानाः, शेषतिर्यचो जघन्यावगाहनाः सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्ना भवेयुर्न प्रतिपद्यमानाः, भजघन्योत्कृष्टावगाहनाः पुनस्त्रयाणां द्विधाऽपि सन्ति, उत्कृष्टावगाहना द्वयोर्बिधाऽपि । मनुजेषु पृच्छा ?, गौतम ! संमूर्छनजमनुष्यान् प्रतीत्य | तिसृष्वप्यवगाहनासु चतुर्णामपि सामायिकादीनां न पूर्वप्रतिपना न प्रतिपद्यमानाः । गर्भव्युत्क्रान्तिकजघन्यावगाहनमनुष्याः For Personal & Private Use Only Mainetbrary.org Jan Education internationa
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy