SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ सव्वेसवि संठाणेसु लहइ एमेव सव्वसंघयणे । उक्कोसजहण्णं वजिऊण माणं लहे मणुओ॥ ८२१ ॥ दारं ॥ व्याख्या-संस्थितिः संस्थानम्-आकारविशेषलक्षणं, तच्च षोढा भवति, उक्तं च-"समचउरंसे णग्गोहमंडले साइ वामणे खुजे । हुंडेऽवि य संठाणे जीवाणं छम्मुणेयवा ॥१॥ तुलं वित्थडबहुलं उस्सेहबहुं च मडहकुटुं च । हेहिलकायम. डहं सवत्थासंठियं हुंडं ॥२॥ इत्यादि, तत्र सर्वेष्वपि संस्थानेषु 'लभते' प्रतिपद्यते चत्वार्यपि सामायिकानि, प्राकूप्रतिपन्नोऽप्यस्तीत्यध्याहारः, 'एमेव सबसंघयणे' त्ति एवमेव सर्वसंहननविषयो विचारो वेदितव्यः, तानि च षट्र संहन-10 नानि भवन्तीति, उक्तं च-"वजेरिसभणारायं पढम बितियं च रिसभणारायं । णाराय अद्धणारायं कीलिया तहय छेवढं ॥१॥ रिसभो उ होइ पट्टो वजं पुण कीलिया मुणेयवा । उभओमक्कडबंधं णारायं तं वियाणाहि ॥२॥" इह चेत्थंम्भूतास्थिसञ्चयोपमितः शक्तिविशेषः संहननमुच्यते न त्वस्थिसञ्चय एव, देवानामस्थिरहितानामपि प्रथमसंहननयुक्तत्वात्। | 'उक्कोसजहण्णं वज्जिऊण माणं लभे मणुओं त्ति उत्कृष्टं जघन्यं च वर्जयित्वा मानं-शरीरप्रमाणं लभते-प्रतिपद्यते मनुजः प्रकरणादनुवर्तमानं चतुर्विधमपि सामायिक, प्राक् प्रतिपन्नोऽपि विद्यत इति गाथार्द्धहृदयम्, अन्यथा नारकादयोऽपि सामान्येन सामायिकद्वयं त्रीणि वा लभन्त एवेति, उक्तं च-"किं जहण्णोगाहणगा पडिवजति उक्कोसोगाहणगा समचतुरस्त्रं न्यग्रोधमण्डलं सादि वामनं कुब्जम् । हुण्डमपि च संस्थानानि जीवानां षड् ज्ञातव्यानि ॥१॥ तुल्यं विस्तारबहुलमुत्सेधबहुलं च मडभकोष्ठं च । अधस्तनकायमभं सर्वत्रासंस्थितं हुण्डम् ॥ २ ॥२ वज्रर्षभनाराचं प्रथम द्वितीयं च ऋषभनाराचम् । नाराचमर्धनाराचं कीलिका तथैव सेवार्त्तम् ॥३॥ऋषभस्तु भवति पट्टो वनं पुनः कीलिका ज्ञातव्या । उभयतो मर्कटबन्धो नाराचं तत् विजानीहि ॥२ ॥३ किं जघन्यावगाहना प्रतिपद्यन्ते उत्कृष्टावगाहनका dain Education Internal anal For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy