SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ - आवश्यक- मनोयोगे केवले न किञ्चित् , तस्यैवाभावाद, एवं वाग्योगेऽपि, कायवाग्योगद्वये तु स्याद् द्वयमाद्यं प्राक्प्रतिपन्नताम-INहारिभद्री. धिकृत्य, सम्यक्त्वात् प्रतिपततो विकलेन्द्रियोपपातिषु घण्टालालान्यायेनेति विस्तरेणालम् । द्वारम् । 'उवओ॥३३६॥ गदुगंमि चउरो पडिबजे' त्ति उपयोगद्वये-साकारानाकारभेदे चत्वारि प्रतिपद्यते, प्राकुप्रतिपन्नस्तु विद्यत एव, अत्राह- विभागः१ 'सबाओ लद्धीओ सागारोवओगोवउत्तस्स भवन्ती' त्यागमादनाकारोपयोगे सामायिकलब्धिविरोधः, उच्यते, प्रवर्धमानप|रिणामजीवविषयत्वात् तस्यागमस्य, अवस्थितौपशमिकपरिणामापेक्षया चानाकारोपयोगे सामायिकलब्धिप्रतिपादनाद|विरोध इति, आह च भाष्यकार:-"ऊसरदेसं दड्वेल्लयं च विज्झाइ वणदवो पप्प । इय मिच्छस्स अणुदए उवसमसंमं लहइ जीवो ॥१॥" अवस्थितपरिणामता चास्य-जं मिच्छस्साणुदओ ण हायए तेण तस्स परिणामो । जं पुण सयमुवसंतं ण वड्डएऽवहितो तेणं ॥२॥दारं । 'ओरालिए चउक्कं सम्मसुत विउविए भयण' त्ति औदारिके शरीरे सामायिकचतुकमुभयथाऽप्यस्ति, सम्यक्त्वश्रुतयोक्रियशरीरे भजना-विकल्पना कार्या, एतदुक्तं भवति-सम्यक्त्वश्रुतयोक्रियशरीरी प्रतिपद्यमानकः पूर्वप्रतिपन्नश्चास्ति, उपरितनसामायिकद्वयस्य तु प्राक्प्रतिपन्न एव, विकुर्वितवैक्रियशरीरश्चारणश्रावकादिः श्रमणो वा, न प्रतिपद्यमानकः, प्रमत्तत्वात् , शेषशरीरविचारो योगद्वारानुसारतोऽनुसरणीय इति गाथार्थः॥८२० द्वारत्रयं गतं, साम्प्रतं संस्थानादिद्वारत्रयावयवार्थप्रतिपादनायाह ॥३३६॥ ऊपरदेशं दग्धं च विध्याति वनदवः प्राप्य । इति मिथ्यात्वस्यानुदये औपशमिकसम्यक्त्वं लभते जीवः ॥ १॥ २ यन्मिथ्यात्वस्यानुदयो न हीयते Vतेन तस्य परिणामः । यत्पुनः सदुपशान्तं न वर्धते अवस्थितस्तेन ॥१॥ COACCURACUMLCOME Jain Educati o nal For Personal & Private Use Only Mainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy