SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ इयं च स्थापनेति • आसां च नामानि - 'इंदेग्गेई जम्मा य णेरती वारुणी य वायवा । सोमा ईसाणाऽवि य विमला यतमा य बोद्धवा ॥ १ ॥ इंदा विजयद्दाराणुसारतो सेसिया पदक्खिणतो । अट्ठवि तिरियदिसाओ उड्डुं विमला तमा चाधो ॥ २ ॥ 'तावखेत्त' ति, तापः - सविता तदुपलक्षिता क्षेत्र दिक् तापक्षेदिक, सा चानियता - 'जे सिं जत्तो सूरो उदेति तेसिं तई हवइ पुवा । तावक्खेत्तदिसाओ पदाहिणं सेसियाओसिं ॥ १ ॥' 'पण्णव ए' ति प्रज्ञापकस्य दिक् प्रज्ञापकदिक्- 'पण्णवओ जद| भिमु हो सा पुवा सेसिया पदाहिणतो । तस्सेवणुगंतचा अग्गेयादी दिसा नियमा ॥ १ ॥ सप्तमी 10 भावदिक् सा भवत्यष्टादशविधैव, दिश्यते अयममुक इति संसारी यया सा भावदिक्, सा चेत्थं भवत्यष्टादशविधा - पुढे विजलजलण वाया मूला खंधग्गपोरबीयाय । वितिच उपंचेंदिय तिरियनारगा देवसंघाया ॥ १ ॥ संमुच्छिमकंमाकम्मभूमगणरा तहऽन्तरद्दीवा । भावदिसा दिस्सइ जं संसारी णिययमेताहिं ॥ २ ॥ ' О ० ० Jain Educational ० ० ०० ० ० ० ० ० १ ऐन्द्री आज्ञेयी यमा च नैर्ऋती वारुणी च वायव्या । सोमा ईशानाऽपिच विमला च तमा (मी) च बोद्धव्या ॥ १ ॥ ऐन्द्री विजयद्वारानुसारतः शेषाः प्रदक्षिणतः । अष्टापि तिर्यग्दिशः ऊर्ध्वं विमला तमा चाधः ॥ २ ॥ २ येषां यतः सूर्य उदेति तेषां सा भवति पूर्वा । तापक्षेत्रदिशः प्रादक्षिण्येन शेषाः अनयोः ॥ १ ॥ ३ प्रज्ञापको यदभिमुखः सा पूर्वां शेषाः प्रदक्षिणतः । तस्या एवानुगन्तव्या आग्नेय्याद्या दिशो नियमात् ॥ १ ॥ ४ पृथ्वीजेलज्वलन वार्ता मूलोनि स्कन्धापर्वबीजानि च । द्वित्रिचतुष्पञ्चेन्द्रियाः तिर्यञ्चो" नारकी देवसंघातः ॥ १ ॥ संमूर्छज कैर्मार्क र्मभूमिकन रास्तथान्तरद्वीपाः । भावदिक् दिश्यते यत् संसारी नियतमेताभिः ॥ २ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy