SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥३३॥ रेव, ऊर्ध्वलोके तु भाज्या इत्यलं प्रसङ्गेनेति गाथार्थः ॥ द्वारं ॥ साम्प्रतं दिगद्वारावयवार्थाभिधित्सया दिक्स्वरूप-5 हारिभद्रीप्रतिपादनायाह यवृत्तिः नामंठवणा दविए खेत्तदिसा तावखेत्त पन्नवए।सत्तमिया भावदिसा साहोअट्ठारसविहा उ॥८०९॥ दारं ॥४ विभागः१ व्याख्या-नामस्थापने सुगमे 'दविए'त्ति द्रव्यविषया दिक् द्रव्यदिक्,सा च जघन्यतस्त्रयोदशप्रदेशिकं दशदिक्प्रभवं द्रव्यं, तत्रैकैकः प्रदेशो विदिश्वेते चत्वारः, मध्ये त्वेक इत्येते पञ्च, चतसृषु च दिश्वायतावस्थितौ द्वौ द्वाविति, आह च भाष्यकार:-'तेरसपदेसियं खलु तावतिएसुं भवे पदेसेसुं। जंदवं ओगाढं जहण्णगं तं दसदिसागं ॥१॥ अस्य चेयं स्थापनेति, उत्कृष्टतस्त्वनन्तप्रदेशिकमिति, 'खेत्तदिस' त्ति क्षेत्रदिक, सा चानेकभेदा मेरुमध्याष्टप्रादेशिकरुच- काद् बहियादिव्युत्तरश्रेण्या शकटोर्द्धिसंस्थानाश्चतस्रो दिशः, चतसृणामप्यन्तरालकोणावस्थिता एक-12 प्रदेशिकाश्छिन्नावलिसंस्थानाश्चतस्र एव विदिशः ऊर्ध्व चतुःप्रदेशिकचतुरस्रदण्डसंस्थाना एकैव, अधोड प्येवंप्रकारा द्वितीयेति, उक्तं च–'अठ्ठपंदेसो रुयगो तिरियं लोगस्स मज्झयारंमि । एस पभवो दिसाणं एसेव भवेऽणुदिसाणं ॥१॥ दुपदेसादिदुरुत्तर एगपदेसा अणुत्तरा चेव । चउरो चउरो य दिसा चउरादि अणुत्तरा दोणि ॥२॥ सगडुद्धिसंठिताओ महादिसाओ भवंति चत्तारि । मुत्तावली य चउरो दो चेव य होन्ति रुयगनिभा ॥३॥ प्रयोदशप्रादेशिकं खलु तावत्सु भवेत्प्रदेशेषु। यद्रव्यमवगाढं जघन्यं तद्दशदिकम् ॥१॥ २ अष्टप्रदेशो रुचकस्तिर्यग्लोकस्य मध्ये । एष प्रभवो दिशामेष एव भवेदनुदिशाम् ॥ १ द्विप्रदेशादियुत्तरैकप्रदेशाऽनुत्तरैव । चतस्त्रश्चतस्रो दिशश्च । चतुराये अनुत्तरे द्वे ॥ २ ॥ शकटोद्धिसंस्थिता महादिशो भवन्ति चतस्रः। | मुक्तावलीव चतस्रो द्वे एव भवतो रुचकनिभे ॥३॥ Join Education For Personal & Private Use Only Llanelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy