________________
SACCOURSSROOMCOS
आह-तस्य सर्व त्रिविधं त्रिविधेन प्रत्याचक्षाणस्य को दोष इति ?, उच्यते, प्रवृत्तकारम्भानुमत्यनिवृत्त्या करणासम्भव एव, तथा भङ्गप्रसङ्गदोपश्चेति । आह चसव्वंति भाणिऊणं विरई खलु जस्स सब्विया णत्थि । सो सव्वविरइवाई चुक्कइ देसं च सव्वं च ॥ ८००॥ ___ व्याख्या-'सबं' ति उपलक्षणात् सर्व सावा योगं प्रत्याख्यामि त्रिविधं त्रिविधन, इत्येवं 'भाणिऊण' अभिधाय 'विरतिः' निवृत्तिः खलु यस्य 'सर्विका' सो नास्ति, प्रवृत्तकोरम्भानुमतिसद्भावात् , स सर्वविरतिवादी 'चक्कइ'त्ति भ्रश्यति 'देसं च सर्व चे' ति देशविरतिं सर्वविरतिं च, प्रतिज्ञाताकरणात् । आह-आगमे त्रिविधं त्रिविधेनेति गृहस्थप्रत्याख्यानमुक्तं तत्कथमिति?, उच्यते, स्थूलसावद्ययोगविषयमेव तत्, आह च भाष्यकार:-“जति किंचिदप्पजोयणमपप्पं वा विसेसिउं वत्थु । पच्चक्खेज ण दोसो सयंभुरमणादिमच्छव ॥१॥ जो वा निक्खमिउमणो पडिमं पुत्तादिसंतइणिमित्तं । पडिवजिज तओ वा करिज तिविहंपि तिविहेणं ॥२॥जो पुण पुवारद्धाणुज्झियसावजकम्मसंताणो । तदणुमतिपरिणतिं सो ण तरति सहसा णियत्तेउं ॥३॥ इत्यादि" तथाऽपि गृहस्थसामायिकमपि परलोकार्थिना कार्यमेव, तस्यापि विशिष्टफलसाधकत्वाद्, आह च नियुक्तिकारःसामाइयंमि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइयं कुजा ॥ ८०१॥ १ यदि किञ्चिदप्रयोजनमप्राप्यं वा विशेष्य वस्तु । प्रत्याचक्षीत न दोषः स्वयम्भूरमणादिमत्स्य इव ॥१॥ यो वा निष्क्रमितुमनाः प्रतिमा पुत्रादिसन्ततिनिमि-I |त्तम् । प्रतिपद्येत सको वा कुर्यानिविधमपि त्रिविधेन ॥२॥ यः पुनः पूर्वारब्धानुज्झितसावद्यकर्मसंतानः। तदनुमतिपरिणति स न शक्नोति सहसा निवर्तयितुम् ३॥
Jain Educat
onal
For Personal & Private Use Only
anelibrary.org