SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आवश्यक- जस्स सामाणिओ अप्पा, संजमे नियमे तवे । तस्स सामाइयं होइ, इइ केवलिभासियं ॥ ७९७॥ हारिभद्री व्याख्या-यस्य 'सामानिकः' सन्निहितः, अप्रवसित इत्यर्थः, 'आत्मा' जीवः, क्व ?-'संयम' मूलगुणेषु 'नियम' यवृत्तिः ॥३२९॥ IPउत्तरगुणेषु 'तपसि' अनशनादिलक्षणे 'तस्य' एवम्भूतस्याप्रमादिनः सामायिक भवति, 'इति' एवं केवलिभि-12 ४ विभागः१ भाषितमिति गाथार्थः ॥ | जो समो सव्वभूएसु, तसेसु थावरेसु य । तस्स सामाइयं होइ, इइ केवलिभासियं ॥ ७९८ ॥ | व्याख्या-यः समः' मध्यस्थः, आत्मानमिव परं पश्यतीत्यर्थः, 'सर्वभूतेषु' सर्वप्राणिषु 'त्रसेषु' द्वीन्द्रियादिषु 'स्थावरेषु च' पृथिव्यादिषु, तस्य सामायिकं भवति, एतावत् केवलिभाषितमिति गाथार्थः ॥ साम्प्रतं फलप्रदर्शनद्वारेणास्य करणविधानं प्रतिपादयन्नाहसावजजोगप्परिवजणहा,सामाइयं केवलियं पसत्यं। गिहत्थधम्मा परमंति णच्चा,कुज्जा बुहो आयहियं परत्थं । | व्याख्या-सावद्ययोगपरिवर्जनार्थं सामायिकं 'कैवलिकं' परिपूर्ण प्रशस्त' पवित्रम् , एतदेव हि गृहस्थधर्मात् परम' प्रधानम् 'इति' एवं ज्ञात्वा कुर्याद् 'बुधः' विद्वान् 'आत्महितम्' आत्मोपकारक 'परार्थम्' इति परः-मोक्षस्तदर्थ, न तु ॥३२९॥ सुरलोकाद्यवाप्त्यर्थम् , अनेन निदानपरिहारमाह, इति वृत्तार्थः॥ ७९९ ॥ परिपूर्णसामायिककरणशक्त्यभावे गृहस्थोऽपि गृहस्थसामायिक 'करेमि भंते ! सामाइयं सावज जोगं पच्चक्खामि दुविहं तिविहेणंजाव नियमं पज्जुवासामी'त्येवं कुर्यात्, SARARSALARXX Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy