________________
आवश्यक
हारिभद्री
॥३२४॥
विभागः१
अपरिग्गहत्तं च सुते भणियं, धम्मोपकरणेवि मुच्छा न कायवत्ति, जिणावि गंतेण अचेला, जओ भणियं-'सवेवि एग- दसेण निग्गया जिणवरा इत्यादि' एवं थेरेहिं कहणा से कतत्ति गाथार्थः॥ एवंपि पण्णविओ कम्मोदएण चीवराणि छड्डत्ता गओ, तस्सुत्तरा भइणी, उजाणे ठियस्स वंदिया गया, तं दद्वण तीएवि चीवराणि छड्डियाणि, ताहे भिक्खं पविट्ठा, गणियाए दिट्ठा, मा अम्ह लोगो विरजिहित्ति उरे से पोत्ती बद्धा, ताहे सा नेच्छइ, तेण भणियं-अच्छउ एसा, तव देवयाए दिण्णा, तेण य दो सीसा पवाविया-कोडिन्नो कोट्टवीरे य, ततो सीसाण परंपराफासो जाओ, एवं बोडिया उप्पण्णा ॥ अमुमेवार्थमुपसंजिहीर्षराह मूलभाष्यकारःऊहाए पण्णत्तं बोडियसिवभूइउत्तराहि इमं । मिच्छादसणमिणमो रहवीरपुरे समुप्पण्णं ॥ १४७॥ बोडियसिवभूईओ बोडियलिंगस्स होइ उप्पत्ती। कोडिण्णकोवीरा परंपराफासमुप्पणा ॥१४८॥ (मू०भा०) ___ व्याख्या-'ऊहया' स्वतर्कबुद्ध्या 'प्रज्ञप्त' प्रणीतं बोटिकशिवभूत्युत्तराभ्यामिदं मिथ्यादर्शनम् , 'इणमोत्ति एतच्च क्षेत्रतो रथवीरपुरे समुत्पन्नमिति गाथार्थः ॥ बोटिकशिवभूतेः सकाशात् बोटिकलिङ्गस्य भवत्युत्पत्तिः, वर्तमाननिर्देशप्रयोजनं पूर्ववत्, पाठान्तरं वा 'बोडियलिंगस्स आसि उप्पत्ती' ततः कौडिन्यः कुट्टवीरश्च, सर्वो द्वन्द्वो विभाषया एकवद्भव
१ अपरिग्रहत्वं च सूत्रे भणितं, धर्मोपकरणेऽपि मूर्छा न कर्त्तव्येति, जिना अपि नैकान्तेनाचेलाः, यतो भणितं-'सर्वेऽपि एकदूष्येण निर्गता जिनाश्चतुर्विंशतिः, एवं स्थविरैः कथरा तस्सै कृतेति । एवमपि प्रज्ञापितः कमांदयेन चीवराणि त्यक्त्वा गतः, तस्योत्तरा भगिनी, उद्यानस्थिताय वन्दितुंगता, तं दृष्ट्वा तयाऽपि चीवराणि त्यक्तानि, तदा भिक्षायै प्रविष्टा, गणिकया दृष्टा, माऽस्मासु लोको विरसीदिति उरसि तस्या वस्त्रं बद्धं, तदा सा नेच्छति, तेन भणितं-तिष्ठत्वेतत् तुभ्यं देवतया दत्तं, तेन च द्वौ शिष्यौ प्रनाजितौ-कौण्डिन्यः कोडवीरश्च, ततः शिष्याणां परम्परास्पों जातः, एवं बोटिका उत्पन्नाः ।
CRACK
॥३२४॥
Jain Educati
o
nal
For Personal & Private Use Only
www.jainelibrary.org