________________
पेडिग्गहधरा य । पाउरणमपाउरणा एकेका ते भवे दुविहा ॥ १ ॥ दुगतिगचक्कपणगं नवदसएक्कारसेव बारसगं । एए अट्ठ विकप्पा जिणकप्पे होंति उवहिस्स ||२|| केसिंचि दुविहो उवही रयहरणं पोत्तिया य, अन्नेसिं तिविहो-दो ते चैव कप्पो वडिओ, चउबिहे दो कप्पा, पंचविहे तिण्णि, नवविहे रयहरणमुहपत्तियाओ, तहा- 'पत्तं पत्ताबंधो पायडवणं च पायकेसरिया । पडलाई रत्ताणं च गोच्छओ पायणिज्जोगो ॥ १ ॥' दसविहे कप्पो वढितो, एगारसविहे दो, बारसविहे तिन्नि । एत्थंतरे सिवभूइणा पुच्छिओ - किमियाणि एत्तिओ उवही धरिज्जति ?, जेण जिणकप्पो न कीरइ, गुरुणा भणियं-ण तीरइसो इयाणिं वोच्छिन्नो, ततो सो भणति - किं वोच्छिज्जति ?, अहं करेमि, सो चेव परलोगत्थिणा कायवो, किं उवहिपडिग्गहेण ?, परिग्गहसन्भावे कसायमुच्छाभयाइया बहुदोसा, अपरिग्गहत्तं च सुए भणियं, अचेला य जिनिंदा, अतो अचेलया सुंदरत्ति, गुरुणा भणिओ - देहसब्भावेऽवि कसायमुच्छाइया कस्सवि हवंति, तो देहोऽवि परिचयवोत्ति,
१ पतधराश्च । सप्रावरणा अप्रावरणा एकैकास्ते भवेयुद्विविधाः ॥ १ ॥ द्विकः त्रिकः चतुष्कः पञ्चको नवको दशक एकादशक एव द्वादशकः । एतेऽष्ट विकल्पा जिनकल्पे भवन्त्युपधेः ॥ २ ॥ केषाञ्चिद्विविध उपधिः रजोहरणं मुखवस्त्रिका च, अन्येषां त्रिविधः - द्वौ तावेव कल्पो वर्धितः, चतुर्विधे द्वौ कल्पौ, पञ्चविधे त्रयः, नवविधे रजोहरणमुखवत्रिके, तथा पात्रं पात्रबन्धः पात्र स्थापनं च पात्रकेशरिका । पटला रजखाणं च गोच्छकः पात्रनिर्योगः ॥ १ ॥ दशविधे कल्पो वर्धितः, एकादशविधे द्वौ द्वादशविधे त्रयः । अत्रान्तरे शिवभूतिना पृष्टः किमिदानीमेतावानुपधिर्धियते, येन जिनकल्पो न क्रियते, गुरुणा भणितंन शक्यते स इदानीं व्युच्छिन्नः, ततः स भगति - किं व्युच्छिद्यते ?, अहं करोमि, स एव परलोकार्थिना कर्त्तव्यः, किमुपधिपरिग्रहेण ?, परिग्रहसद्भावे कषायमूच्छभयादिका बहवो दोषाः, अपरिग्रहत्वं च श्रुते भणितम्, अचेलाश्च जिनेन्द्राः, अतोऽचेलता सुन्दरेति, गुरुणा भणित: - देहसद्भावेऽपि कषायमूर्च्छादयः कस्यचित् भवन्ति, ततो देहोऽपि परित्यक्तव्य इति,
Jain Education International
For Personal & Private Use Only
anelibrary.org