________________
आवश्यक
हारिभद्री
यवृत्तिः विभागः१
॥३२३॥
निगदसिद्धैव, तत्र यथा बोटिकानां दृष्टिरुत्पन्ना तथा संग्रहगाथयोपदर्शयन्नाहरहवीरपुरं नयरं दीवगमुजाण अजकण्हे य। सिवइस्सुवहिमि य पुच्छा थेराण कहणा य॥१४६॥ (मू०भा०) ___व्याख्या-रहवीरपुरं नगरं, तत्थ दीवगमुजाणं, तत्थ अजकण्हा णामायरिया समोसढा, तत्थ य एगो सहस्समल्लो सिवभूती नाम, तस्स भज्जा, सा तस्स मायं वड्ढेइ-तुज्झ पुत्तो दिवसे २ अड्डरत्ते एइ, अहं जग्गामि छुहातिया अच्छामि, ताहे ताए भण्णति-मा दारं देजाहि, अहं अज जग्गामि, सा पसुत्ता, इयरा जग्गइ, अड्डरते आगओ बारं मग्गइ, मायाए अंबाडिओ-जत्थ एयाए वेलाए उग्घाडियाणि दाराणि तत्थ वच्च, सो निग्गओ, मग्गंतेण साहुपडिस्सओ उग्घाडिओ दिट्ठो, वंदित्ता भणति-पवावेह मं, ते नेच्छंति, सयं लोओ कओ, ताहे से लिंगं दिण्णं, ते विहरिया । पुणो आगयाणं रण्णा कंबलरयणं से दिण्णं, आयरिएण किं एएण जतीणं ?, किं गहियंति भणिऊण तस्स अणापुच्छाए फालियं निसिज्जाओ य कयाओ, ततो कसाईओ। अन्नया जिणकप्पिया वण्णिजंति, जहा-'जिणकप्पिया य दुविहा पाणीपाया
स्थवीरपुरं नगरं, तन्त्र दीपकाख्यमुद्यानं, तत्र आर्यकृष्णा नामाचार्याः समवसृताः, तत्र चैकः सहस्रमल्लः शिवभूतिर्नाम, तस्य भार्या, सा तस्य मातरं कल हयति-तव पुत्रो दिवसे दिवसेऽर्धराने आयाति,अहं जागर्मि क्षुधादिता तिष्ठामि, तदा तया भण्यते-मा दारं पिधाः, अहमद्य जागर्मि, सा प्रसुप्ता, इतरा जागर्ति, अर्धरात्रे आगतो द्वारं मार्गयति, मात्रा निर्भसितः-यत्रैतस्यां वेलायामुद्घाटितानि द्वाराणि तत्र व्रज, स निर्गतः, मार्गयता साधुप्रतिश्रय उद्घाटितो दृष्टः, वन्दित्वा भणति-प्रवाजयत मां, ते नेच्छन्ति, स्वयं कोचः कृतः, तदा तस्मै लिङ्गं दत्तं,ते विद्दताः । पुनरागतेषु राज्ञा कम्बलरवं तमै दत्तम् , आचार्येण किमेतेन यतीनाम् ? किं गृहीतमिति भणित्वा तमनापृच्छय स्फाटितं नि पद्याश्च कृताः, ततः कपायितः । अन्यदा जिनकल्पिका वर्ण्यन्ते, यथा-जिनकल्पिकाश्च द्विविधाः पाणिपात्राः.
॥३२३॥
Jain Educatio
n
al
For Personal & Private Use Only
anelibrary.org