SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ अण्णगच्छेल्लया थेरा बहुस्सुया ते पुच्छिया भणंति-एत्तियं चेव, ततो सो भणति-तुब्भे किं जाणह !, तित्थगरेहिं एत्तिय भणियं जहाऽहं भणामि, ते भणंति-तुमंन याणसि,मा तित्थगरे आसाएहि, जाहे न ठाइ ताहे संघसमवाओ कओ, ततो सबसंघेण देवयाए काउस्सग्गो कओ जा भद्दिया सा आगया भणति-संदिसहत्ति, ताहे सा भणिया-वच्च तित्थगरं पुच्छ -किं जं गोठामाहिलो भणति तं सच्चं किं जं दुबलियापूसमित्तप्पमुहो संघोत्ति, ताहे सा भणइ-मम अणुग्गहं देह काउ18 सगं गमणापडिघायनिमित्तं, तओ ठिया काउस्सग्गं, ताहे सा भगवंतं पुच्छिऊण आगया भणति-जहा संघो सम्मावादी,18I द इयरो मिच्छावादी, निहओ एस सत्तमओ, ताहे सो भणति-एसा अप्पिड्डिया वराई, का एयाए सत्ती गंतूणं?, तोविन सद्दहइ, ताहे संघेण बज्झो कओ, ततो सो अणालोइयपडिक्कतो कालगतो ॥ गतः सप्तमो निवः, भणिताश्च देशविसं. वादिनो निवाः, साम्प्रतमनेनैव प्रस्तावेन प्रभूतविसंवादिनो बोटिका भण्यन्ते, तत्र कदैते सञ्जाता इति प्रतिपादयन्नाहछव्वाससयाइं नवुत्तराईतइयासिद्धिं गयस्स वीरस्स। तो बोडियाण दिट्ठीरहवीरपुरे समुप्पण्णा॥१४५॥(भा०) | अन्यगच्छीयाः स्थविरा बहुश्रुतास्ते पृष्टा भणन्ति-एतावदेव, ततः स भणति-यूयं किं जानीथ, तीर्थकरैरेतावगणितं यथाऽहं भणामि, ते भणन्तिस्वं न जानासि, मा तीर्थकरान् आशातय, यदा न तिष्ठति तदा सङ्घसमवायः कृतः, ततः सर्वसङ्घन देवतायाः कायोत्सर्गः कृतो, या भद्रिका सा आगता भणतिसंदिशतेति, तदा सा भणिता-व्रज तीर्थंकरं पृच्छ-किं यत् गोष्ठमाहिलो भणति तत्सत्यं किं यदुर्बलिकापुष्पमित्रप्रमुखः सङ्घ इति?, तदा सा भणति-ममानुग्रह दत्त कायोत्सर्ग गमनाप्रतिघातनिमित्तं, ततः स्थिताः कायोत्सर्ग, तदा सा भगवन्तं पृष्ट्वा आगता भणति-यथा सङ्कः सम्यग्वादी, इतरो मिथ्यावादी, निद्धव एष सप्तमकः, तदा स भणति-पुषाऽल्पर्धिका वराकी कैतस्याः शक्तिर्गन्तुं, ततोऽपि न श्रद्दधाति, तदा सङ्घन बाह्यः कृतः, ततः सोऽनालोचितप्रतिक्रान्तः कालगत: Jain Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy