________________
आवश्यक
॥३२०॥
ACCIDCOCONUSUCAUSA
व्याख्या-निगदसिद्धा, नवरं चोयालसयं-तेण रोहेण छम्मूलपयत्था गहिया, तंजहा-दवगुणकम्मसामनविसेसा
हारिभद्रीछठओ य समवाओ, तत्थ दवं नवहा, तंजहा-भूमी उदयं जलणो पवणो आगासं कालो दिसा अप्पओ मणो यत्ति,
| यवृत्तिः गुणा सत्तरस, तंजहा-रूवं रसो गंधो फासो संखा परिमाणं पुहुत्तं संओगो विभागो परापरत्तं बुद्धी सुहं दुक्खं इच्छा
विभागः१ दोसो पयत्तो य, कम्मं पंचधा-उक्खेवणं अवक्खेवणं आउंचणं पसारणं गमणं च, सामण्णं तिविहं-महासामण्णं १ सत्तासामण्णं त्रिपदार्थसद्वृद्धिकारि २ सामण्णविसेसो द्रव्यत्वादि ३, अन्ये त्वेवं व्याख्यानयन्ति-त्रिपदार्थसत्करी सत्ता, सामण्णं द्रव्यत्वादि, सामन्नविसेसो पृथिवीत्वादि, विसेसा अंता ( अणंता य ), इहपञ्चयहेऊ य समवाओ, एए छत्तीसं भेया, एत्थ एक्केके चत्तारि भंगा भवंति, तंजहा-भूमी अभूमी नोभूमी नोअभूमी, एवं सवत्थ, तत्थ कुत्तियावणे भूमी मग्गिया लेड्डुओ लद्धो, अभूमीए पाणियं, नोभूमीए जलायेव तु नो राश्यन्तरं, नोअभूमीए लेछुए चेव एवं सवत्थ ॥ आह च भाष्यकार:-जीवमजीवं दाउं णोजीवं जाइओ पुणो अजीवं देइ चरिमंमि जीवं न उ णोजीव सजीवदलं
१चतुश्चत्वारिंशं शत-तेन रोहगुप्तेन पद मूलपदार्था गृहीताः, तद्यथा-द्रव्यगुणकर्मसामान्य विशेषाः षष्ठश्च समवायः, तत्र द्रव्यं नवधा, तद्यथा-भूमि-1 | रुदकं ज्वलनः पवन आकाशं कालो दिक् आत्मा मनश्चेति, गुणाः सप्तदश, तद्यथा-रूपं रसो गन्धः स्पर्शः संख्या परिमाणं पृथक्त्वं संयोगो विभागः परत्व| मपरत्वं बुद्धिः सुखं दुःखमिच्छा द्वेषः प्रयत्नश्च, कर्म पञ्चधा-उरक्षेपणमवक्षेपणमाकुचनं प्रसारणं गमनं च, सामान्यं त्रिविधं-महासामान्यं सत्तासामान्यं सामा-IG
॥३२०॥ न्यविशेषः, सामान्य सामान्य विशेषः विशेषा अन्त्या (अनन्त्याश्च ), इहप्रत्यय हेतुश्च समवायः, एते पत्रिंशत् भेदाः, अत्रैकैकस्मिन् चत्वारो भङ्गा भवन्ति, | तद्यथा-भूमिरभूमिर्नोभूमिोंअभूमिः, एवं सर्वत्र, तत्र कुत्रिकापणे भूमिर्मागिता लेष्टुर्दत्तः, भभूमेः (मार्गणे) पानीयं, नोभूमेर्जलायेव, नोअभूमेर्लेष्टुरेव, एवं | सर्वत्र । जीवमजीवं दत्त्वा नोजीवं याचितः पुनरजीवम् । ददाति चरमे जीवं नतु नो जीवं सजीवदलम् ॥ १॥* भाष्यगता दश गाथा मन्त्र
Jain Educati
bional
For Personal & Private Use Only
A
mainelibrary.org