________________
AGRAMMAR
दोसो ? जइ तिन्नि रासी भणिया, अस्थि चेव तिन्नि रासी, आयरिया आह-अज्जो ! असम्भावो तित्थगरस्स आसायणा | य, तहावि न पडिवज्जइ, ततो सो आयरिएण समं वायं लग्गो, ताहे आयरिया राउलं गया भणंति-तेण मम सिस्सेण अवसिद्धंतो भणिओ, अम्हं दुवे चेव रासी, इयाणि सो विपडिवन्नो, तो तुन्भे अम्हं वायं सुणेह, पडिस्सुयं राइणा, ततो तेसिं रायसभाए रायपुरओ आवडियं, जगदिवसं उठाय २ छम्मासा गया, ताहे राया भणइ-मम रजं अवसीदति, ताहे आयरिएहिं भणियं-इच्छाए मए एच्चिरं कालं धरिओ, एत्ताहे पासह कल्लं दिवसं आगए निगिण्हामि, ताहे पभाए भणइ-कुत्तियावणे परिक्खिजउ, तत्थ सबदवाणि अस्थि, आणेह जीवे अजीवे नोजीवे य, ताहे देवयाए जीवा अजीवा |य दिण्णा, नोजीवा नत्थि, एवमादिचोयालसएणं पुच्छाणं निग्गहिओ ॥ अमुमेवार्थमुपसंहरन्नाहसिरिगुत्तेणऽवि छलुगो छम्मासे कड्डिऊण वाय जिओ।आहरणकुत्तियावण चोयालसएण पुच्छाणं॥१३९॥भा०
दोषः ? यदि त्रयो राशयो भणिताः, सन्त्येव त्रयो राशयः, आचार्या आहुः-आर्य ! असद्भावस्तीर्थकरस्याशातना च, तथापि न प्रतिपद्यते, ततः स आचार्येण समं वादं (क) लग्नः, तदा आचार्या राजकुलं गता भणन्ति-तेन मम शिष्येणापसिद्धान्तो भणितः, अस्माकं द्वौ एव राशी, इदानीं स विप्रतिपञ्चः, तत् यूयमावयोर्वादं शृणुत, प्रतिश्रुतं राज्ञा, ततस्तयो राजसभायां राज पुरत आपतितः (वादः), यथेको दिवसस्तथोत्थाय २ षण्मासी गता, तदा राजा | भणति-मम राज्यं अव सीदति, तदाचार्भणितम्-इच्छया मयेयचिरं कालं हतः,अधुना पश्यत कल्ये दिवसे आगते निगृह्णामि,तदा प्रभाते भणति-कुत्रिकापणे | परीक्ष्यतां, तत्र सर्वव्याणि सन्ति, आनय जीवान अजीवान नोजीवांश्च, तदा देवतया जीवा अजीवाश्च दत्ता, नोजीवा न सन्ति, एवमादिचतुश्चत्वारिंशेन शतेन पृच्छानां निगृहीतः ।
dal Educati
o
nal
For Personal & Private Use Only
Mainelibrary.org