________________
आवश्यक
॥३१९॥
रासी ठविया-जीवा अजीवा नोजीवा, तत्थ जीवा संसारत्था, अजीवा घडादि, नोजीवा घिरोलियाछिन्नपुच्छाई, हारिभद्रीदिलुतो दंडो, जहा दंडस्स आदिमज्झं अग्गं च, एवं सबे भावा तितिहा, एवं सो तेण निप्पपसिणवागरणो कओ, ताहे| यवृत्तिः सो परिवायओ रुहो विच्छुए मुयइ, ताहे सो तेसिं पडिवक्खे मोरे मुयइ, ताहे तेहिं हएहिं विछिएहि पच्छा सप्पे मुयइ,
विभागः१ इयरो तेसिं पडिघाए नउले मुयइ, ताहे उंदुरे तेसिं मजारे, मिए तेर्सि वग्घे, ताहे सूयरे तेर्सि सीहे, काके तेसिं उलुगे, ताहे पोयागी मुयइ तेर्सि ओलाई, एवं जाहे न तरइ ताहे गद्दभी मुक्का, तेण य सा रयहरणेण आहया, सा परिवायगस्स। उवरि छरित्ता गया, ताहे सो परिवायगो हीलिजतो निच्छूढो, ततो सो परिवायगं पराजिणित्ता गओ आयरियसगासं, आलोएइ-जहा जिओ एवं, आयरिया आह-कीस तए उहिएण न भणियं-नस्थित्ति तिन्नि रासी, एयस्स मए बुद्धिं परिभूय पण्णविया, इयाणिपि गंतुं भणाहि, सो नेच्छइ, मा मे ओहावणा होउत्ति, पुणो पुणो भणिओ भणइ-को वा एत्थ
॥३
राशयः स्थापिताः-जीवा अजीवा नोजीवाः, तत्र जीवाः संसारस्थाः, अजीवा घटादयः, नोजीवा गृहकोकिलाछिन्नपुच्छादयः, दृष्टान्तो दण्डः, यथा दण्डस्यादिमध्यमग्रं च, एवं सर्वे भावास्त्रिविधाः, एवं स तेन निष्पृष्टप्रश्नव्याकरणः कृतः, तदा स परिव्राटू रुष्टो वृश्चिकान् मुञ्चति, तदा स तेषां प्रतिपक्षान् मयूरान् मुञ्चति, तदा तैर्ह तेषु वृश्चिकेषु पश्चात्सर्पान् मुञ्चति, इतरस्तेषां प्रतिघाताय नकुलान् मुञ्चति, तदोन्दुरान् तेषां मार्जारान् , मृगान् तेषां व्याघ्रान् , तदा शूकरान् तेषां सिंहान् , काकांस्तेषामुलूकान् , तदा पोताक्यस्तासामोलवकान् , एवं यदा न शक्नोति तदा गर्दभी मुक्ता, तेन च सा रजोहरणेनाहता, सा परि-| वाज उपरि हदित्वा गता, तदा स परिवार हील्यमानो निष्काशितः, ततः स परिव्राजकं पराजित्य गत आचार्यसकाशम् , आलोचयति-यथा जित एवम् । आचार्या आहुः कथं तदोत्तिष्ठता न भणितं-न सन्ति राशयस्य इति, एतस्य बुद्धिं परिभूय मया प्रज्ञापिताः, इदानीमपि गत्वा भण, स नेच्छति, मा मेप-* भ्राजना भूदिति, पुनः पुनर्भणितो भणति-को वाऽत्र
Balti Educat
onal
For Personal & Private Use Only
D
ainelibrary.org