SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ | व्याख्या-तत्र वृश्चिकेति वृश्चिकप्रधाना विद्या गृह्यते, सर्पति सर्पप्रधाना, 'मूसग त्ति मूषकप्रधाना, तथा मृगी नाम विद्या, मृगीरूपेणोपघातकारिणी, एवं वाराही च, 'कागपोत्ति' त्ति-काकविद्या, पोताकीविद्या च, पोताक्यः सकुनिका मण्यन्ते, एतासु विद्यासु, एताभिर्वा विद्याभिः स परिव्राजकः कुशल इति गाथार्थः॥ सो भणइ-किं सक्का एत्ताहे निलुकिउं?, ततो सो आयरिएण भणिओ-पढियसिद्धाउ इमाउ सत्त पडिवक्खविज्जाओ गेण्ह, तंजहा|मोरी नउलि बिराली वग्घी सीही उलूगि ओवाई। एयाओ विजाओगेण्ह परिवायमहणीओ॥१३८॥(भा०) । व्याख्या-मोरी नकुली बिराली व्याघी सिंही च उलूकी 'ओवाई' त्ति ओलावयप्रधाना, एता विद्या गृहाण परित्राजकमथिन्य इति गाथार्थः ॥ रेयहरणं च से अभिमतेउं दिण्णं, जइ अन्नंपि उठेइ तो रयहरणं भमाडिज्जासि, तो अजेयो होहिसि, इंदेणावि सक्किहिसि नो जेतुं, ताहे ताओ विज्जाओ गहाय गओ सभं, भणियं चऽणेण-एस किं जाणति !, एयस्स चेव पुवपक्खो होउ, परिवाओ चिंतेइ-एए निउणा तो एयाण चेव सिद्धतं गेण्हामि, जहा-मम दो रासी, तं-| जहा-जीवा य अजीवा य, ताहे इयरेण चिंतियं-एतेण अम्ह चेव सिद्धंतो गहिओ, तेण तस्स बुद्धिं परिभूय तिन्नि १ स भणति-किं शक्या अधुना निलातुम् ?, ततः स आचार्येण भणितः-पठितसिद्धा इमाः सप्त प्रतिपक्षविद्या गृहाण, तद्यथा- । रजोहरणं च तस्मायभिमन्य दत्तं, यद्यन्यदपि उत्तिष्ठते तदा रजोहरणं भ्रामयेस्ततोऽजय्यो भविष्यसि, इन्द्रेणापि शक्ष्य से नो जेतुं, तदा ता विद्या गृहीत्वा गतः सभा, भणितं चानेन-एष किं जानाति ?, एतस्यैव पूर्वपक्षो भवतु, परिवाद चिन्तयति-पते निपुणास्तत एतेषामेव सिद्धान्तं गृह्णामि, यथा मम द्वौ राशी, तद्यथा-जीवाश्च अजीवाश्व, तदा इतरेण चिन्तितम्-एतेनास्माकमेव सिद्धान्तो गृहीतः, तेन तस्य बुद्धि परिभूय प्रयो Jain Education a l For Personal & Private Use Only aiyainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy