________________
आवश्यक
॥३१८॥
पुरिमंतरंजि भूयगुह बलसिरि सिरिगुत्त रोहगुत्ते य । परिवायपोहसाले घोसणपडिसेहणा वाए ॥१३६ ॥(भा०) हारिभद्रीव्याख्या-सङ्ग्रहगाथा । अस्याश्च कथानकादर्थोऽवसेयः, तच्चेदम्-अंतरंजिया नाम पुरी; तत्थ भूयगुहं नाम चेतियं,
यवृत्तिः
विभागः१ तत्थ सिरिगुत्ता नाम आयरिया ठिता, तत्थ बलसिरी नाम राया, तेसि सिरिगुत्ताणं थेराणं संड्डियरो रोहउत्तो नाम 8| सीसो, अण्णगामे ठितओ, ततो सो उवज्झायं वंदओ एति, एगो य परिवायओ पोट्टे लोहपट्टएण बंधिउं जंबुसालं गहाय हिंडइ, पुच्छितो भणइ-नाणेण पोट्टे फुट्टइ तो लोहपट्टेण बद्धं, जंबुडालं च जहा एत्थ जंबूदीवे णत्थि मम पडिवादित्ति, ततो तेण पाहतो णीणावितो-जहा सुण्णा परप्पवादा, तस्स लोगेण पोट्टसालो चेव नामं कतं, सो पडहतो रोहगुत्तेण वारिओ, अहं वादं देमित्ति, ततो सो पडिसेहित्ता गतो आयरियसगासं, आलोएइ-एवं मए पडहतो विणिवारिओ, आयरिया भणंति-दुडु कयं, जतो सो विज्जाबलिओ, वादे पराजितोऽवि विजाहिं उवठाइत्ति तस्स इमाओ सत्त विजाओ, तंजहा| विच्छुय सप्पे मूसग मिई वराही य कायपोआई। एयाहिं विजाहिं सो उ परिव्वायओ कुसलो॥१३७॥ (भा०)
॥३१८॥
१ अन्तरञ्जिका नाम पुरी, तन्त्र भूतगुहं नाम चैत्यं, तत्र श्रीगुप्ता नाम आचार्याः स्थिताः, तत्र बलश्रीनाम राजा, तेषां श्रीगुप्तानां स्थविराणां अतिश्राद्धो रोहगुप्तो नाम शिष्यः, अन्यग्रामे स्थितः, ततः स उपाध्यायं वन्दितुमायाति, एकश्च परिवाद लोहपट्टेनोदरं बवा, जम्बूशालां गृहीत्वा हिण्डते, पृष्टो भणति
ज्ञानेनोदरं स्फुटति तत् लोहपट्टेन बद्धं, जम्बूशाखां च यथाऽत्र जन्बूद्वीपे नास्ति मम प्रतिवादीति, ततस्तेन पटहो निष्काशितो-यथा शून्याः परप्रवादाः, तस्य Cलोकेन पोदृशाल एव नाम कृतं, स पटहो रोहगुप्तेन वारितः, अहं वादं ददामीति, ततः स प्रतिषिध्य गत आचार्यसकाशम् , आलोचयति-एवं मया पटहो
|विनिवारितः, आचार्या भणन्ति-दुष्ठु कृतं, यतः स विद्यावकी, वादे पराजितोऽपि विद्याभिरुत्तिष्ठते, तस्येमाः सप्त विद्याः, तद्यथा-+ सद्धिं एगो
Jain Educatio
n
al
For Personal & Private Use Only
www.jainelibrary.org