SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Jain Education ततो निग्गहिओ छलूगो, गुरुणा से खेलमल्लो मत्थए भग्गो, ततो निद्धाडिओ, गुरूवि पूतिओ णगरे य गोसणयं कथंवद्धमाणसामी जयइति ॥ अमुमेवार्थमुपसंहरन्नाह— वाए पराजिओ सो निव्विसओ कारिओ नरिंदेणं । घोसावियं च णगरे जयइ जिणो वद्धमाणोति ॥ १४०॥ ( भा०) निगदसिद्धा, तेवि सरक्खरडिएणं चेव वइसेसियं पणीयं तं च अण्णमण्णेहिं खाईं णीयं तं चोलूयपणीयन्ति वुच्चइ, जओ सो गोत्तेणोलूओ आसि ॥ गतः षष्ठो निह्नवः, साम्प्रतं सप्तमं प्रतिपादयितुमाह पंचसया चुलसीया तइया सिद्धिं गयस्स वीरस्स । अबद्धियाण दिट्ठी दसपुरनयरे समुप्पण्णा ॥ १४१ ॥ ( भा० ) व्याख्या - पश्च वर्षशतानि चतुरशीत्यधिकानि तदा सिद्धिं गतस्य वीरस्य, ततोऽबद्धिकदृष्टिः दशपुरनगरे समुत्पन्नेति गाथार्थः ॥ कथमुत्पन्ना ?, तत्रार्यरक्षितवक्तव्यतायां कथानकं प्रायः कथितमेव, यावद् गोष्ठामाहिलः प्रत्युच्चारके कर्मबन्धचिन्तायां कर्मोदयादभिनिविष्टो विप्रतिपन्न इति । तथा च कथानकानुसन्धानाय प्रागुक्तानुवादपरां सङ्ग्रहगाथामाहदसपुरे नगरुच्छुघरे अज्जरक्खियपूसमित्ततियगं च । गोट्ठामाहिल नवमहमेसु पुच्छा य विंझस्स ॥१४२॥ ( भा० ) इयमर्थतः प्राग्व्याख्यातैवेति न वित्रियते, प्रकृतसम्बन्धस्तु - विंझो अट्ठमे कम्मप्पवायपुबे कम्मं परूवेति, जहा १ ततो निगृहीतः षडुलूकः, गुरुणा तस्य मस्तके श्लेष्मकुण्डिका भग्ना, ततो निर्धाटितः, गुरुरपि पूजितो नगरे च घोषणं कृतं - वर्धमान स्वामी जयतीति । | २ तेनापि स्वभस्मखरण्टितेनैव वैशेषिकं प्रणीतं तच्चान्यान्यैः ख्यातिं नीतं तच्चोलूकप्रणीतमित्युच्यते, यतः स गोत्रेणोलूक आसीत् । ३ विन्ध्योऽष्टमे कर्मप्रवादपूर्वे कर्म प्ररूपयति, यथा onal For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy