SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥३१७॥ अठ्ठावीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स । दो किरियाणं दिट्ठी उल्लुगतीरे समुम्पण्णा ॥ १३३॥ (भा०) व्याख्या - अष्टाविंशत्यधिके द्वे वर्षशते तदा सिद्धिं गतस्य वीरस्य, अत्रान्तरे द्वैक्रियाणां दृष्टिः उल्लुकातीरे समुत्पनेति गाथार्थः ॥ यथा समुत्पन्ना तथा निदर्शनायाह इखेडजणव उल्लुग महगिरिधणगुत्त अज्जगंगेय । किरिया दो रायगिहे महातवो तीरमणिणाए ॥१३४॥ ( भा० ) व्याख्या - उल्लुका नाम नदी, तीए उवलक्खिओ जणवतोवि सो चेव भण्णइ, तीसे य नदीए तीरे एगंमि खेडठाणं, बीयंमि उल्लूगातीरं नगरं, अण्णे तं चेव खेडं भणंति, तत्थ महागिरीण सीसो धणगुत्तो नाम, तस्सवि सीसो गंगो नाम आयरिओ, सो तीसे नदीए पुबिमे तडे, आयरिया से अवरिमे तडे, ततो सो सरयकाले आयरियं वंदओ उच्चलिओ, सो य खलाडो, तस्स उल्लुगं नदिं उत्तरंतस्स सा खल्ली उण्हेण डज्झइ, हिट्ठा य सीयलेण पाणिएण सीतं, ततो सो चिंतेइसुत्ते भणियं जहा एगा किरिया वेदिज्जइ-सीता उसिणा वा, अहं च दोकिरियाओ वेएमि, अतो दोऽवि किरियाओ एगसमएण वेदिज्जंति, ताहे आयरियाण साहइ, ताहे भणिओ-मा अज्जो ! एवं पन्नवेहि, नत्थि एगसमएण दो किरियाओ १ उल्लूकानाम्नी नदी, तयोपलक्षितो जनपदोऽपि स एव भण्यते, तस्याश्च नद्यास्तीर एकस्मिन् खेटस्थानं, द्वितीये उल्लूकातीरं नगरम्, अन्ये तदेव खेटमिति भणन्ति, तत्र महागिरीणां शिष्यो धनगुप्तो नाम, तस्यापि शिष्यो गङ्गो नामाचार्यः, स तस्या नद्याः पौरस्त्ये तीरे, आचार्यास्तस्य पाश्चात्ये तटे, ततः स शरत्काले आचार्य वन्दितुमुच्चलितः, स च खल्वाटः, तस्योल्लकां नदीमुत्तरतः सा खलतिरुष्णेन दह्यते, अधस्ताच्च शीतलेन पानीयेन शीतं, ततः स चिन्तयति-सूत्रे भणितं यथा एका क्रिया वेद्यते शीतोष्णा वा, अहं च द्वे क्रिये वेदयामि, अतो द्वे अपि क्रिये एकसमयेन वेथेते, तदाऽऽचार्येभ्यः कथयति, तदा भणितः - मा आर्य ! एवं प्रजीशपः, नास्ति ( एतत् यत् ) एकसमयेन द्वे क्रिये Jain Educational For Personal & Private Use Only हारिभद्रीयवृत्तिः विभागः १ ॥३१७॥ jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy