SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ सो एवमादि परुवेंतो गुरुणा भणिओ - 'एगनयमणमिणं सुत्तं वच्चाहि मा हु मिच्छत्तं । निरवेक्खो सेसाणवि नयाण ह्रिदयं वियारेहि ॥ २ ॥ नहि सबहा विणासो अद्धापज्जायमेत्तणासंमि । सपरप्पजाया अनंतधम्मिणो वत्थुणो जुत्ता ॥ ३ ॥ अह सुत्तातोत्ति मती णणु सुत्ते सासयंपि निद्दि । वत्थं दबट्ठाए असासयं पज्जवट्ठाए ॥ ४ ॥ तत्थवि ण सबनासो समयादिविसेसणं जतोऽभिहितं । इहरा ण सबनासे समयादिविसेसणं जुतं ॥ ५ ॥' जाहे पण्णविओवि नेच्छति ताहे उग्घाडितो, ततो सो समुच्छेदं वागरें तो कंपिल्लपुरं गतो, तत्थ खंडरक्खा नाम समणोवासया, ते य सुकपाला, तेहिं ते आगमिएलगा, तेहिं ते गहिया, ते मारेउमारद्धा, ते भांति भयभीया - अम्हेहिं सुयं जहा तुब्भे सावगा, तहावि एते साहू मारेह, ते भांति - जे ते साहू ते वोच्छिण्णा तुझं चैव सिद्धंतो एस, अतो तुम्भे अण्णे केवि चोरा, ते भांतिमा मारेह, एवं तेहिं संबोहिया पडिवण्णा सम्मत्तं । अयं गाथार्थः ॥ अक्षराणि तु क्रियाध्याहारतः स्वधिया ज्ञेयानि । गतश्चतुर्थो निह्नवः, साम्प्रतं पञ्चममभिधित्सुराह— १ स एवमादि प्ररूपयन् गुरुणा भणितः - एकनयमतेनेदं सूत्रं ब्राजीर्मा मिथ्यात्वम् । निरपेक्षः शेषाणामपि नयानां हृदयं विचारय ॥ २ ॥ न हि सर्वथा विनाशोऽद्धा पर्याय मात्रनाशे । स्वपरपर्यायैरनन्तधर्मिणो वस्तुनो युक्तः ॥ ३ ॥ अथ सूत्रादिति मतिर्ननु सूत्रे शाश्वतमपि निर्दिष्टम् । वस्तु द्रव्यार्थतयाऽशाश्वत पर्यं वार्थतया ॥ ४ ॥ तत्रापि न सर्वनाशः समयादिविशेषणं यतोऽभिहितम् । इतरथा न सर्वनाशे समयादिविशेषणं युक्तम् ॥ ५ ॥ यदा प्रज्ञापितोऽपि नेच्छति तदोद्घाटितः, ततः स सामुच्छेदं व्याकुर्वन् काम्पील्यपुरं गतः, तत्र खण्डरक्षा नाम श्रमणोपासकाः, ते च शुल्कपालाः, तैस्ते ज्ञाताः, तैस्ते गृहीताः, ते मारयितुमारब्धाः, ते भणन्ति भयभीताः - अस्माभिः श्रुतं यथा यूयं श्रावकाः, तथापि एतान् साधून् मारयथ, ते भणन्ति ये ते साधवस्ते व्युच्छिन्ना युष्माकमेव सिद्धान्त एषः, अतो यूयमन्ये केऽपि चौराः, ते भणन्ति मा मीमरत, एवं तैः संबोधिताः प्रतिपन्नाः सम्यक्त्वम् । Jain Educationonal For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy