________________
आवश्यक
॥३१६॥
योगान् सारितवानिति वाक्यशेषः, सुरलोकगते तस्मिन्नव्यक्तमतास्तद्विनेया विहरन्तो राजगृहे नगरे मौर्ये बलभद्रो राजा, तेन सम्बोधिता इति वाक्यशेषः एवमन्या अपि सङ्ग्रहगाथा स्वबुद्ध्या व्याख्येया इति । उक्तस्तृतीयो निह्नवः, चतुर्थव्याचिख्यासयाऽऽह —
वीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स । सामुच्छेइयदिट्ठी मिहिलपुरीए समुप्पण्णा ॥ १३१ ॥ ( भा० ) व्याख्या - विंशत्युत्तरे द्वे वर्षशते तदा सिद्धिं गतस्य वीरस्य ततोऽत्रान्तरे सामुच्छेदिकदृष्टिः मिथिलापुर्यां समुत्पनेति गाथार्थः ॥ यथोत्पन्ना तथा प्रदर्शयन्नाह -
मिहिलाए लच्छिघरे महागिरिकोडिष्ण आसमित्ते य । उणियाणुप्पवाए रायगिहे खंडरक्खा य ॥ १३२॥ (भा० ) व्याख्या - मिहिलाएं नयरीए लच्छिहरे चेतिए महागिरीआयरियाण कोडिण्णो नाम सीसो ठितो, तस्स आसमित्तो सीसो, सो अणुष्पवादपुढे नेउणियं वत्युं पढति, तत्थ छिण्णछेदणयवत्तवयाए आलावगो जहा पडुत्पन्नसमयनेरइया वोच्छिजिस्संति, एवं जाव वैमाणियत्ति, एवं बिइयादिसमएसु वत्त, एत्थ तस्स वितिगिच्छा जाया- जहा सबे पडुप्पन्न - समयसंजाता वोच्छिज्जिस्संति - ' एवं च कतो कम्माणुवेयणं सुकयदुक्कयाणंति ? | उप्पादानंतरतो सबस्स विणाससन्भावा ॥१॥
१ मिथिलायां नगर्यां लक्ष्मीगृहे चैत्ये महागिर्याचार्याणां कोण्डिन्यो नाम शिष्यः स्थितः, तस्याश्वमित्रः शिष्यः, सोऽनुप्रवादपूर्वे नैपुणिकं वस्तु पठति, तत्र छिन्नच्छेदनक वक्तव्य तायामालापको यथा - प्रत्युत्पन्नसमयनैरयिका व्युच्छेत्स्यन्ति, एवं यावद्वैमानिका इति, एवं द्वितीयादिसमयेष्वपि वक्तव्यम्, अत्र तस्य विचि| चिकित्सा जाता - यथा सर्वे प्रत्युत्पन्नसमय संजाता व्युच्छेत्स्यन्ति एवं च कुतः कर्माणुवेदनं सुकृतदुष्कृतानामिति । उत्पादानन्तरं सर्वस्य विनाशसद्भावात् ॥ १ ॥
Jain Education International
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥३१६॥
jainelibrary.org