________________
तेण ते आगमिया-जहा इहमागतत्ति, ताहे तेण गोहा आणत्ता-वच्चह गुणसिलगातो पबइयए आणेह, तेहिं आणीता, रण्णा पुरिसा आणत्ता-सिग्घं एते कडगमद्देण मारेह, ततो हत्थी कडगेहि य आणीएहिं ते पभणिया-अम्हे जाणामो जहा तुमं सावओ, तो कहं अम्हे माराविहि ?, राया भणइ-तुम्हे चोरा णु चारिया णु अभिमरा णु?, को जाणइ?, ते भणंतिअम्हे साहुणो, राया भणइ-किह तुब्भे समणा?, अवत्ता परोप्परस्सवि न वंदह, तुब्भे समणा वा चारियावा?, अहंपि सावगो वा न वा?, ताहे ते संबुद्धा लज्जिया पडिवन्ना निस्संकिया जाया, ताहे अंबाडिया खरेहिं मउएहि य, संबोहणछाए तुन्भं इमं मए एयाणुरूवं कयं, मुक्का खामिया य ॥ अमुमेवार्थमुपसंहरन्नाहसेयवि पोलासाढे जोगे तद्दिवसहिययसूले य । सोहंमि णलिणिगुम्मे रायगिहे मुरिय बलभद्दे ॥१३०॥ (भा०)
व्याख्या-श्वेतव्यां नगर्या पोलासे उद्याने आषाढाख्य आचार्यः, योग उत्पाटिते सति तदिवस एव हृदयशूले च, उत्पन्ने मृत इति वाक्यशेषः, सच सौधर्मे कल्पे नलिनिगुल्मे विमाने, समुत्पद्यावधिना पूर्ववृत्तान्तमवगम्य विनेयानां
तेन ते ज्ञाता-यथेहागता इति, तदा तेन आरक्षा आज्ञप्ता-व्रजत गुणशीलात् प्रव्रजितान् आनयत, तैरानीताः, राज्ञा पुरुषा आज्ञप्ताः-शीघ्रमेतान कटकमर्दैन मर्दयत, ततो हस्तिषु कटकेषु चानीतेषु ते प्रभणिताः-वयं जानीमो यथा त्वं श्रावकः, तत् कथं अस्मान् मारयिष्यसि ?, राजा भणति-यूयं चौरा नु चारिका नु अभिमरा नु?, को जानाति ?, ते भणन्ति-वयं साधवः, राजा भणति-कथं यूयं श्रमणाः?, यदव्यक्ताः परस्परमपि न वन्दध्वं, यूयं श्रमणा वा चारिका वा? अहमपि श्रावको वा न वा?, तदा ते संबुद्धा लजिताः प्रतिपन्ना निश्शङ्किता जाताः, तदा निर्भसिताः खरैमुंदुभिश्च, संबोधनार्थाय युष्माकं मयेदमेतदनुरूपं कृतं, मुक्ताः क्षामिताश्च.
Jain Education
For Personal & Private Use Only
www.janelibrary.org